________________ भीरो: सतस्तव कथं त्वमरेश्वरोऽसौ वीरोऽयमि- त्यनवधाय चकार नाम मृत्योर्न हस्तपथमेत्य बिभेति वीरस्त्वं तस्य गोचरमपि व्यतियाय लीनः नादित्यगर्वजमहस्तव किंचिदस्ति नापि क्षपा शशिमयूखशुचिप्रहासा / रात्रिदिनान्यथ च पश्यसि तुल्यकालं कालत्रयोत्पथगतोऽप्यनतीतकालः // 27 // चन्द्रांशवः कमलगर्भविषक्तमुग्धाः सूर्योऽप्यजातकिरणः कुमुदोदरेषु / वीर ! त्वमेव तु जगत्यसपत्नवीर-स्त्रैलोक्यभूतचरिताप्रतिघप्रकाशः 28 यश्चाम्बुदोदरनिरङ्कुशदीप्तिरर्कस्तारा-पतिश्च कुमुदद्युतिगौरपादः / ताभ्यां तमो गुपिलमन्यदिव प्रकाश्यं कस्तं प्रकाशविभवं तव मातुमर्हः नार्थान् विवित्ससि न वेत्स्यसि नाप्यवेत्सी न ज्ञातवानसि न तेऽच्युत वेद्यमस्ति / त्रैलोक्यनित्यविषमं युगपच्च विश्वं पश्यस्यचिन्त्यचरिताय नमोऽस्तु तुभ्यम् // 30 // शब्दादयः क्षणसमुद्भवभङ्गशीला: संसारतीरमपि नास्त्यपरं परं वा / तुल्यं च तत्तव तयोरपरोक्षगाप्सु त्वय्यद्भुतोऽप्ययमनद्भुत एष भावः॥ 31 // अनन्यमतिरीश्वरोऽपि गुणवाक् समाः शाश्वतीयंदा न गुणलोकपारमनुमातुमीशस्तव / पृथग्जनलघुस्मृतिर्जिन ! किमेव वक्ष्याम्यहं . मनोरथविनोदचापलमिदं तु नः सिद्धये ' // 32 // // तृतीया द्वात्रिंशिका // अनन्यपुरुषोत्तमस्य पुरुषोत्तमस्य क्षितावचिन्त्यगुणसात्मनः प्रभवविक्रियावर्त्मनः / .20