________________ सत्त्वोपघातनिरनुग्रहराक्षसानि वक्तृप्रमाणरचितान्यहितानि पीत्वा। अद्वारकं जिन ! तमस्तमसो विशन्ति येषां न भान्ति तव वाग्द्युतयो मनस्सु // 17 // दग्धेन्धनः पुनरुपैति भवं प्रमथ्य निर्वाणमप्यनवधारितभीरुनिष्ठम्।। मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम्१८ पापं न वाञ्छति जनो न च वेत्ति पापं. पुण्योन्मुखश्च न च पुण्यपथः प्रतीतः। निःसंशयं स्फुटहिताहितनिर्णयस्तु त्वं पापवत्सुगतपुण्यमपि व्यधाक्षीः // 19 // सत्कारलाभपरिपङ्क्तिशठैर्वचोभिर्दुःखद्विषं जनमनुप्रविशन्ति तीर्थ्याः / लोकप्रपञ्चविपरीतमधीरदुर्ग श्रेय:पथं त्वमविदूरसुखं चकर्ष // 20 // दैत्याङ्गनातिलकनिष्ठुरवज्रदीप्तौ शके सुधमुकुटर्चितपादपीठे। तिर्यक्षु च स्वकृतकर्मफलेश्वरेषु तद्वाक्यपूतमनसां न विकल्पखेदः॥ 21 // यैरेव हेतुभिरनिश्चयवत्सलानां सत्त्वेष्वनर्थविदुषां करुणापदेशः / तैख ते जिन ! वचःस्वपरोक्षतत्त्वा माध्यस्थ्यशुद्धमनसः शिवमाप्नुवन्ति / एकान्तनिर्गुण ! भवन्तमुपेत्य सन्तो यत्नार्जितानपि गुणाञ्जहति क्षणेन। क्लीवादरस्त्वयि पुनर्व्यसनोल्बणानि भुक्तं चिरं गुणफलानि हि तापनष्टः कुर्वन मारमुपयाति न चाप्यकुर्वन्नास्यात्मनः शिवमहर्व्यबलं निधानम् / वेदं तमेवमवसादितवेदमत्त्वाद्भूयो न दुःखगहनेषु वनेषु शेते // 24 // कर्ता न कर्मफलभुग्न च कर्मनाशः कर्जन्तरेऽपि च न कर्मफलोदयोऽस्ति / कर्ता च कर्मफलमेव स चाप्यनाद्य स्त्वद्वाक्यनीतिरियमप्रगतान्यतीयेंः // 25 // 28