________________ शताध्वराद्या लवसप्तमोत्तमाः सुरर्षभा दृष्टपरापरास्त्वया / त्वदीययोगागममुग्धशक्तयस्त्यजन्ति मानं सुरलोकजन्मजम् // 31 // जगन्नैकावस्थं युगपदखिलानन्तविषयं यदेतत्प्रत्यक्षं तव न च भवान् कस्यचिदपि। . .. अनेनैवाचिन्त्यप्रकृतिरससिद्धेस्तुः विदुषां, समीक्ष्यैतद्द्वारं तव गुणकथोत्का वयमपि // 32 // // द्वितीया द्वात्रिंशिका // व्यक्तं निरञ्जनमसंस्कृतमेकविद्यं विद्यामहेश्वरमयाचितलोकपालम् / ब्रह्माक्षरं परमयोगिनमादिसांख्यं यस्त्वां न वेद न स वीर ! हितानि वेद दुःखादितेषु न च नाम घृणामुखोऽसि न प्रार्थितार्थसखिषूपनतप्रसादः। न श्रेयसा च न युनक्षि हितानुरक्तानार्थ प्रवृत्त्यतिशयस्त्वदनिर्गतोयम् 2 कृत्वा नवं सुरवधूभयरोमहर्षं दैत्याधिपः शतमुखभ्रकुटीवितानः / त्वत्पादशान्तिगृहसंश्रयलब्धचेता लज्जातनुद्युतिहरेः कुलिशं चकार 3 पीतामृतेष्वपि महेन्द्रपुरःसरेषु मृत्युः स्वतन्त्रसुखदुर्ललितः सुरेषु / वाक्यामृतं तव पुनर्विधिनोपयुज्य शूराभिमानमवशस्य पिबन्ति मृत्योः 4 अप्येव नाम दहनक्षतमूलजाला लक्ष्मीकटाक्षसुभगास्तरवः पुनः स्युः / न त्वेव नाथ ! जननक्लममूलपादास्त्वदर्शनानलहताः पुनरुद्भवन्ति 5 उत्त्रासयन्ति पुरुषं भवतो वचांसि, विश्वासयन्ति परवादिसुभाषितानि / दुःखं यथैव हि भवानवदत्तथात तत्संभवे च मतिमान् किमिवाभयः स्यात् // 6 // स्थाने जनस्य परवादिषु नाथबुद्धिढेषश्च यस्त्वयि गुणप्रणतो हि लोकः / ते पालयन्ति समुपाश्रितजीवितानि त्वामाश्रितस्य हि कुतश्चिरमेष भावः 28