________________ छद्मस्थैः खलु न ज्ञेयं, दशस्थानं विशेषतः / भव्याभव्यादिकं प्रोक्तं, गणधरैर्जिनागमे / // 168 // चतुर्थीति परीक्षेयं, सिद्धान्ताक्षरसंमता / ताडनवत्समाप्तैव, प्रेक्ष्या भव्यैः सुदृष्टितः // 169 // पञ्चाङ्गया अनुसारेण, श्रीगुर्वादिप्रसादतः / गृहस्थानां यथायोग्यं, सम्यक्त्वं सुपरीक्षितम् // 170 // इति चतुरधिकारैः सारसम्यक्परीक्षा प्रवचनवचनोक्त्या जैनयुक्त्याप्रसिद्धा / कुमतिमततमिस्रच्छेदिनी चैत्यवृत्त्यां, विबुधविमलसूरीशोदितातीर्थभक्त्या // 171 // विमलपदभृत्श्रीआनन्दाभिधानमुनीश्वराः, सुविहितवराः सङ्गीतार्थास्तपागणमण्डनम् / कृतनिजहितास्तेषां पट्टप्रभाकरशेखरा, विजयपदयुक्श्रीदानाख्या युगे शुभसूरयः तेषां पट्टवियत्तले सविजयाः श्रीहीरसूर्योपमाः, क्षित्यामक्बरसाहिनाद्युतिमता विख्यातसत्कीर्तयः // 172 // श्रीसेनाद्विजयाख्यसूरिसुभगा: पट्टेशहद्यास्पदम्, सूरिश्रीविजयादिदेवमुनयो गच्छे तपानामनि // 173 // तेषां पट्टे प्रभाख्या विजयपदयुताः सूरिमुख्याः बभूवु स्तत्पट्टेज्ञानसूरिप्रवरविमला साधुसंविग्नसंज्ञाः / श्रीसौभाग्याभिधाना जलधिपदयुजः सुरिसंपत्प्रयुक्ता स्तेषां पट्टे तपस्वी सुमतिजलनिधिः सूरिसंज्ञान्वितोऽभूत् // 174 // धत्ते न्याययशा यशोविजयतां श्रीवाचको नामनि साहाय्याबुधऋद्धिनामविमल: संवेगमार्गस्थितः 325