________________ // 156 // // 157 // : // 158 // // 159 // // 160 // // 161 // पूजायामर्हतां नैव, हिंसाऽग्नितापवन्मता / परीक्षेति तृतीया हि, समाप्ता बहुयुक्तिभिः परीक्षा क्रियते तुर्या, घनकुट्टनवद्वरा / श्रुतेऽर्हत्प्रतिमाऽऽराध्या, प्रोक्ता सङ्घस्य भक्तितः स्तवस्तुतिपदेनैवार्हतः सद्गुणवर्णना / कर्तव्या भव्यजीवौघैरुत्तराध्ययनादितः श्रमणोपासकानां ये, मनोरथास्त्रयः शुभाः / तन्महानिर्जरं प्रोक्तं, महापर्यवसानकम् कदा परिग्रहत्यागं, स्वल्पबहुधनव्ययात् / करिष्याम्यहमेवाद्यो, मनोरथः शुभावहः चारित्रं च ग्रहीष्यामि, मनोरथो द्वितीयकः / संलेखनां करिष्यामि, तृतीयो हिं मनोरथः आश्वासाः किल चत्वारो, गृहिणां समुदीरिताः / तेषां हि प्रथमाश्वासे, द्रव्यस्तव उदाहृतः .. इति स्थानाङ्गसूत्रोक्तेर्भावनीयं स्वचेतसि / सम्यग्दृग्भिः सदा कार्य, गृहस्थोचितमेव हि ये सम्यग्दृष्टयो जीवा, यावन्तो भुवनत्रये / तेषां चैत्यानि पूज्यानि, सूत्रौपपातिकादितः एवं बहुषु सूत्रेषु, नियुक्त्यादिषु भाषितः / द्रव्यस्तवाधिकारो हि, गृहस्थानां सुखोचितः परीक्षेयं चतुर्थी स्यात्, सिद्धान्ताक्षरसंमता / समाप्ता शमभावेन, चैत्याराधनगर्भिता व्यवहारनयेनैव, सम्यक्त्वं सुविचारितम् / निश्चयनयतो ज्ञेयं, विशेषज्ञानिभिर्दृढम् 34 // 162 // // 13 // // 164 // // 165 // // 166 // // 167 //