________________ // 144 // // 145 // // 146 // // 147 // // 148 // // 149 // एवं सारपदार्था ये, संसारे हि जलादयः / भक्तिस्तैरेव कर्तव्या, तीर्थकृतां च मुक्तये न च तज्जीवहिंसार्थ, पुष्पादिभिर्जिनार्चनम् / पुष्पादिजीवहिंसायामशक्यपपरिहारता पूर्वोक्तगुणयुक्तान्यचित्तवस्तूनि सन्ति चेत् / तानि त्यक्त्वा सचित्तानि, गृहीत्वा तांश्च पूजयेत् मिथ्याशल्यं भवेदेकमेकतो हि पराण्यपि / पापस्थानानि तोल्यन्ते, मिथ्यात्वमधिकं ततः हिंसाद्यष्टादशे स्थाने, मिथ्यात्वमधिकं मतम् / मिथ्यात्वापगमाद्धिसा, शीघ्रं नश्यति दूरतः सम्यक्त्वशुद्धिमादध्याग्जिनपूजैव भक्तितः / चारित्रं प्राप्नुयात्प्राणी, शीघ्रं दर्शनशुद्धितः अत एव सुराः सर्वे, सचित्तैः कुसुमैवरैः / योजनं मण्डलं चक्रुर्भक्त्या सम्यक्त्वशोधनात् .. नौभङ्गाद्युपसर्गात्तु, सम्यक्त्वं नैव खण्डितम् / श्रमणोपासकाग्र्येण, श्रुतं ज्ञातादिसूत्रतः अतः पारगपूजायां, हिंसैव नास्ति काचन / विहारादौ च साधूनां, नद्युत्तरणवद्यथा / एवं चेत्तर्हि साधूनां, पूजा योग्या विहारवत् ?. / इति वादिवचः श्रुत्वा, सैद्धान्तिकः प्रभाषते विमुक्तद्रव्यरोगाणां, निर्ग्रन्थानां न चोचिता / पूजौषधसमा ज्ञेया, निरोगिणामिवोदिता यावद्दीक्षा न चायाति, मूर्च्छत्यागस्तु नो भवेत् / तावज्जिनेन्द्रपूजां च, कुर्याद् गृही सुभक्तितः // 150 // // 151 // // 152 // // 153 // // 154 // // 155 // 323