________________ // 96 // // 97 // // 98 // = // 99 // // 100 // * // 101 // वनस्पत्यादिजाति चेत्, सुप्रत्याख्याय सर्वथा / एकाम्रफलभुक्तौ तत्, सङ्कोचस्तस्य कथ्यताम् . व्रतभङ्गोऽस्ति चेत्तस्य, साधूनां स कथं न हि ! / विहारादौ च सत्त्वादेः, साक्षाद्वधो विलोक्यते एवं सति न सङ्कोचोऽनुदीर्णतापि नो भवेत् / न चेर्यापथिकीमात्रात्, पापं नश्यति घातजम् आम्रादिदशजातीनां, वनस्पतिस्वरूपतः / श्राद्धेन केनचिल्लब्धं, प्रत्याख्यानं विवेकत: भुज्यात्पञ्चैव तन्मध्यात्, पञ्चानामभयं यदा / तदा वनस्पतीनां च , सङ्कोचः सुखमुच्यते श्राद्धानां जिनपूजायां, हिंसासङ्कोच ईरितः / उत्तमजातिपुष्पेभ्योऽन्येषां किल निवारणम् . स्यादनुबन्धहिंसायास्त्यागोऽत्र सर्वथा पुनः / अविधेर्हेतुर्हिसैव, हिंसा स्वरूपतो.विधेः उपयुक्तानगारस्य, पादे प्रमादयोगतः / . यथोक्ता भगवत्यङ्गे, पक्षिपोतविराधना तत्रेर्यापथिकी प्रोक्ता, क्रिया केवलिनां पुनः / / / स्यात्साम्परायिकी तत्र, गुणस्थानानुरोधतः पूजायां स्थावराणां हि, जन्तूनां च विराधना। . शुभभावनया भक्त्या, स्वल्पो बन्धः प्रजायते भूयसी निर्जरा ज्ञेया, श्राद्धानां मुनिदानतः / यथाधाकर्मिकाहाराधिकारे पञ्चमाङ्गतः वादे पराजयावादी, ब्रूते गौतमवद्यथा / विहारो वतिनां युक्तः, सिद्धान्तवचनात्पुनः // 102 // // 103 // // 104 // // 105 // // 106 // // 107 // 319