________________ // 84 // // 85 // // 86 // // 87 // // 88 // // 89 // चेत्पुनश्चरणारोपो, वृथा सूत्रे निरूपितः / विहारादौ न मिथ्यात्वं, मूलच्छेदोऽपि तन्न हि गृहादिप्रतिबन्धस्य निषेधार्थं तपस्विनाम् / विहारस्तीर्थकृत्ख्यातो, यतनया नदीजले धनादिप्रतिबन्धस्य, निवारणाय गेहिनाम् / जिनपूजा जिनाख्याता, यतनया जिनागमे मुनीनां तु यथेर्यायाः, प्रतिक्रान्तिविहारके / तथैव जिनपूजायां, प्रतिक्रान्तिः कथं न चेत् ईर्यादिव्यवहारोऽपि, सामायिकादिके पुनः / जिनाभिगमसेवादौ, न श्रुतेर्यागतिः कदा अविध्याशातनायाश्च, मिथ्यैवास्तु पुनः पुनः / इति सर्वत्र वक्तव्यं, पूजायां भविकैर्जनैः वादीति वचनं श्रुत्वा, पूनबूते प्रभाषया / विहारस्य च पूजाया, महदन्तरमुच्यते विहारादौ तु संकोचोऽनुदीर्णालोचना पुनः / प्रायश्चित्तं प्रतिक्रान्ति: साधूनां दूषणं न तत् . अत्रानुमोदनादीर्णा, निन्दनालोचना न वा / पूजायां कीदृशो धर्मः, श्राद्धानां समुदीरितः ? अनभिज्ञेन केनेति, प्रोक्तं तस्योत्तरं शृणु / सुप्रत्याख्यातमाख्यातं, साधूनां सर्वतो व्रतम् यावतां प्राणिनां लोके, सत्त्वादीनां वधे कृतम् / प्रत्याख्यानं तु निर्ग्रन्थैस्त्रिधा त्रिधैव दृश्यते प्रत्याख्यानं हि कृत्वैव, वस्तुनो यस्य सर्वथा / तस्यैवाचरणं कर्तुं, सङ्कोचः प्रतिपाद्यते 318 // 9 // // 91 // // 92 // // 93 // // 94 // // 95 //