________________ // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // जैनानां जैनचैत्यानि, परं सम्यक्त्वसाधनम् / जैनभासमतभ्रान्तैर्निषिध्यन्ते कुयुक्तिभिः ढुण्ढका ग्रथिलप्राया, लुङ्का व्युद्ग्राहिता जडाः / / उन्मत्तवद् ब्रुवन्त्येवार्हच्चैत्यार्चा निषेधनम् उत्सूत्राण्यष्टपञ्चाशत्सङ्ख्यानि भाषितानि तैः / ढुण्ढकैर्ग्रथिलत्वेन, स्वीयसंसारवृद्धितः कलङ्काभावसंयुक्ते, शासने चैत्यशोभिते / दुष्टैः कलङ्किते यस्मिन्, ग्राह्य परीक्ष्य तद् बुधैः स्वर्णोपमं हि सम्यक्त्वं, वह्नितुल्याः कुयुक्तयः / ग्राहकैस्तत्र भव्यौघैः, परीक्ष्यतेऽग्नितापने त्यक्तस्त्री प्रतिमा जैनी, चापादिशस्त्रवर्जिता / दृष्टा भव्यजनैर्भक्त्या, संसारभयभेदिनी परीक्षा प्रथमेत्येषा, निर्विकारितया मता / मूर्तिदृष्टाऽर्हतां भव्यैरमृतानन्ददायिनी श्रीअर्हत्प्रतिमाराध्या, गणभृत्प्रतिपादिता। अनुयोगादिसिद्धान्ते, निक्षेपस्याधिकारतः नाम च स्थापना द्रव्यं, भावश्चेत्यनुयोगके / प्रोक्तं निक्षेपचातुष्कं, स्थानाङ्गे तस्य सत्यता श्रीवीतरागबिम्बे स्याच्चैत्यशब्दः प्रवर्तते / संज्ञानार्थश्चितीधातुर्घप्रत्ययान्तसंमतः काष्ठपाषाणरूपेषु, यदाकृतिविलोकतः / संज्ञानं स्मरणं तेषामुद्बोधकात्प्रजायते चिञ् चयने(इ) तिधातोस्तु, चैत्यशब्दः प्रदर्श्यते / अर्हद्यक्षादिगेहेषु, पीठबद्धे तरावपि // 42 // // 43 // // 44 // // 45 // // 46 // // 47 // 314