________________ // 56 // विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत् / / जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम् / सूत्रं सूत्रकृता कृतं मुकुलितं सद्भरिबीजैर्घनम् , तद्वाचः किल वातिकं मृदु मया प्रोक्तं शिशूनां कृते। भानोर्यत्किरणैर्विकासि कमलं नेन्दोः करैस्तत् तथा, यद्वेन्दूदयतो विकासि जलजं भानोर्न तस्मिन् गतिः // 57 // पृ.आ.श्रीसिद्धसेनदिवाकरविरचिताः ॥एकविंशतिर्द्वात्रिंशिकाः॥ प्रथमा द्वात्रिंशिका स्वयंभुवं भूतसहस्रनेत्रमनेकमेकाक्षरभावलिङ्गम् / अव्यक्तमव्याहतविश्वलोकमनादिमध्यान्तमपुण्यपापम् // 1 // समन्तसर्वाक्षगुणं निरक्षं स्वयंप्रभं सर्वगतावभासम् / अतीतसंख्यानमनन्तकल्पमचिन्त्यमाहात्म्यमलोकलोकम् // 2 // कुहेतुतर्कोपरतप्रपञ्चसद्भावशुद्धाप्रतिवादवादम् / प्रणम्य सच्छासनवर्धमानं स्तोष्ये यतीन्द्रं जिनवर्धमानम् // 3 // न काव्यशक्तेर्न परस्परेjया न वीरकीर्तिप्रतिबोधनेच्छया। न केवलं श्राद्धतयैव नूयसे गुणज्ञपूज्योऽसि यतोऽयमादरः // 4 // परस्पराक्षेपविलुप्तचेतसः स्ववादपूर्वापरमूढनिश्चयान् / समीक्ष्य तत्त्वोत्पथिकान् कुवादिनः कथं पुमान् स्याच्छिथिलादरस्त्वयि वदन्ति यानेव गुणान्धचेतसः समेत्य दोषान् किल ते स्वविद्विषः / त एव विज्ञानपथागताः सतां त्वदीयसूक्तप्रतिपत्तिहेतवः // 6 // 23