________________ आ षष्ठ्याः स्त्रीत्यादौ स्तनादिभिः स्त्री स्त्रिया इति च वेदः / स्त्रीवेदः, स्त्र्यनुबन्धात् पल्यानां शतपृथक्त्वोक्तिः // 46 // न च पुंदेहे स्त्रीवेदोदयभावे प्रमाणमङ्गं च / / भावः सिद्धौ पुंवत् पुमान् स्त्र्यपि, न सिध्यतो वेदः // 47 // क्षपकश्रेण्यारोहे वेदेनोच्येत भूतपूर्वेण / स्त्रीति नितराममुख्ये मुख्येऽर्थे युज्यते नितराम् // 8 // मनुषीषु मनुष्ये च चतुर्दशगुणोक्तिरायिकासिद्धौ / भावस्तवोपरि क्षय्यनवस्थोऽनियत उपचारः // 49 // अनडुह्याऽनड्वाही दृष्ट्वाऽनड्वाहमनडुहाऽऽरूढम् / स्त्रीसेतरवेदो वेद्यो नाऽनियमतो वृत्तेः // 50 // विगतानुवादनीतौ सुरकोपादिषु चतुर्दश गुणाः स्युः। न च मार्गणान्तर इति प्रोक्तं वेदेऽन्यथा नीतिः // 51 // पुंसि स्त्रियां स्त्रियां पुंस्यन्तश्च तथा भवेद् विवाहादिः / यतिषु न संवासादिः स्यादगतौ निष्प्रमाणेष्टिः // 52 // पञ्चेन्द्रियाद्युदयवत् सुरनरगत्यादिकर्मणामुदयः / वेदस्य तत्तदङ्गे नपुंसकादिवद् नरकादौ .. // 53 // नाम तदिन्द्रियलब्धेरिन्द्रियनिवृत्तिमिव पुमाद्यङ्गम् / वेदोदयाद् विरचयेदित्यतदङ्गे न तद्वेदः // 54 // या पुंसि च प्रवृत्तः पुंसः स्त्रीवत् स्त्रियाः स्त्रियां च स्यात् / / सा स्वकवेदात् तिर्यग्वदलाभे मत्तकामिन्याः // 55 // मनुजगतौ सन्ति गुणाश्चतुर्दशेत्याद्यपि प्रमाणं स्यात् / पुंवत् स्त्रीणां सिद्धौ नापर्याप्तादिवद् बाधा // 56 // न च बाधकं विमुक्तेः स्त्रीणामनुशासनं प्रवचनं च / सम्भवति च मुख्येऽर्थे न गौण इत्यार्यिकासिद्धिः // 57 // 310