________________ // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // त्रिस्थानोक्ता दोषास्त्रयो[s]पदेशा यते[:]सचेलत्वे / अपरिषहसहिष्णुत्वं हीश्च जुगुप्सा च देहस्य वस्त्रं विना न चरणं स्त्रीणामित्यर्हतौच्यत, विनापि / पुंसामिति न्यवार्यत, तत्र स्थविरादिवन्मुक्तिः ... अर्शोभगन्दरादिषु गृहीतचीरो यतिन मुच्येत / उपसर्गे वा चीरेऽङ्गादिः संन्यस्यते चान्ते . . मुक्त्यङ्गमचेलत्वं नोच्येत तदन्यथा नरस्यापि / आचेलक्यायोग्याऽयोग्या सिद्धरंदीक्ष्य इव इति जिनकल्पादीनां मुक्त्यङ्गानामयोग्य इति सिद्धेः। . स्यादष्टवर्षजातादिरयोग्योऽदीक्षणीय इव संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे / योगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारी वस्त्राद् न मुक्तिविरहो. भवतीत्युक्तं समग्रमन्यच्च / रत्नत्रयान चान्यद् मुक्त्यङ्ग शिष्यते सद्भिः प्रव्राजना निषिद्धा क्वचित्तु रत्नत्रयस्य योगेऽपि / धर्मस्य हानि-वृद्धी निरूपयद्भिविवृद्ध्यर्थम् . अप्रतिवन्धत्वाच्चेत् संयतवर्गेण नार्यिकासिद्धिः / वन्द्यन्तां ता यदि तेनोनत्वं कल्प्यते तासाम् सन्त्यूनाः पुरुषेभ्यस्ताः स्मारणवारणादिकारिभ्यः / तीर्थकराकारिभ्यो न तावता[5]सिद्धिरङ्गगतेः अर्हन् न वन्दते न च जिनकल्पादिरिति गणधरादीनाम् / प्राप्ताऽन्यथा[5]विमुक्तिः स्थानं स्त्रीपुंसयोस्तुल्यम् ये यान मुक्तिभाजो वन्दन्ते ते तथैव मुच्यन्ते / इत्यप्यवन्दनं स्यान्नामोक्षोऽवन्दनात् तेन // 27 // // 28 // // 29 // // 30 // // 31 // // 32 // 308