________________ // 36 // नाऽनाभोगाहारो निरन्तरः सोऽविशेषितो नवत् / / युक्त्याऽभेदे नाङ्गस्थिति-पुष्टि-क्षुच्छमास्तेन तस्य विशिष्टस्य स्थितिरभविष्यत् तेन सा विशिष्टेन / यद्यभविष्यदिहैषां शालीतरभोजनेनेव // 37 // // 2 // * श्री शाकटयनाचार्यविरचितम् ॥स्त्रीनिर्वाणप्रकरणम् // प्रणिपत्य भुक्ति-मुक्तिप्रदममलं धर्ममहतो दिशतः / वक्ष्ये स्त्रीनिर्वाणं केवलिभुक्तिं च सङ्क्षपात् अस्ति स्त्रीनिर्वाणं पुंवद् यदविकलहेतुकं स्त्रीषु / न विरुध्यते हि रत्नत्रयसम्पद् निर्वृतेर्हेतुः रत्नत्रयं विरुद्धं स्त्रीत्वेन यथाऽमरादिभावेन / इति वाङ्मात्रं, नात्र प्रमाणमाप्तागमोऽन्यद् वा जानीते जिनवचनं, श्रद्धत्ते, चरति चार्यिका[]शबलम् / नाऽस्याऽस्त्यसंभवोऽस्यां, नादृष्टविरोधगतिरस्ति सप्तमपृथिवीगमनाद्यभावमव्याप्तमेव मन्यन्ते / निर्वाणाभावेनाऽपश्चिमतनवो न तां यान्ति विषमगतयोऽप्यधस्तादुपरिष्टात् तुल्यमासहस्रारम् / गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः वादविकुर्वाणत्वादिलब्धिविरहे श्रुते कनीयसि च / जिनकल्प-मनःपर्यवविरहेऽपि न सिद्धिविरहोऽस्ति वादादिलब्ध्यभाववदभविष्यद् यदि च सिद्ध्यभावोऽपि / साऽऽसामवारयिष्यत यथैव जम्बूयुगादारात् 309 // 4 // // 6 // // 7 // // 8 //