________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // न ज्ञानवदुपयोगो वीर्ये कर्मक्षयेण लब्धिस्तु / तत्रायुरिवाहारोऽपेक्ष्येत न तत्र बाधास्ति मासं वर्ष वापि च तानि शरीराणि तेन भुक्तेन / तिष्ठन्ति न चाकालं न वान्यथा पूर्वमपि भुक्तिः तैलक्षये न दीपो न जलागममन्तरेण जलधारा / तिष्ठति तनोस्तथा स्थितिरपि न विनाहारयोगेन कायस्तथाविधोऽसौ जिनस्य यदभोजने स्थितिरितीदम् / वाङ्मानं नात्रार्थे प्रमाणमाप्तागमोऽन्यद् वा अस्वेदादि प्रागपि सर्वाभिमुखादि तीर्थकरपुण्यात् / स्थितनखतादि सुरेभ्यो नाक्षुद् देहान्यता वास्ति भुक्तिर्दोषो यदुपोष्यते न दोषश्च भवति निर्दोषे / / इति निगदतो निषद्यार्हति न स्थानयोगादेः रोगादिवत् क्षुधो न व्यभिचारो वेदनीयजन्मायाः / . प्राणिन्येकादश जिन इति जिनसमान्यविषयं च . तद्धेतुकर्मभावात् परीषहोक्तिर्न जिन उपस्कार्यः / नञ् नाऽभावासिद्धेरित्यादे[:] क्षुदादिगतिः परमावधियुक्तस्य छद्मस्थस्येव नान्तरायोऽपि / सर्वार्थदर्शने स्यात् न चान्यथा पूर्वमपि भुक्तिः इन्द्रियविषयप्राप्तौ यदभिनिबोधप्रसञ्जनं भुक्तौ / तच्छब्द-रूप-गन्ध-स्पर्शप्राप्त्या प्रतिक्षिप्तम् छद्मस्थे तीर्थकरे विष्वणनानन्तरं च केवलिनि / चिन्ता मलप्रवृत्तौ या सैवात्रापि भुक्तवति विग्रहगतिमापन्नाद्यागमवचनं च सर्वमेतस्मिन् / भुक्तिं ब्रवीति तस्माद् द्रष्टव्या केवलिनि भुक्तिः // 30 // // 31 // // 32 // // 33 // // 34 // // 35 // 304