________________ ज्ञानावरणादीनामशेषविगमात् क्षुधि प्रजातायाम् / अपि तज्ज्ञानादीनां हानिः स्यादितरवत् तत्र // 12 // नष्टंविपाकः (का) क्षुदिति प्रतिपत्तौ भवति चागमविरोधः / शीतोष्ण-क्षुद्-उदन्यादयो हि ननु वेदनीय इति // 13 // उदये फलं न तस्मिन्नुदीरणेत्यफलता न वेद्यस्य / नोदीरणा फलात्मा तथा भवेदायुरप्यफलम् : // 14 // अनुदीर्णवेद्य इति चेद् न क्षुद् वीर्यं किमत्र न हि वीर्यम् / क्षुद्भावे क्षुदभावे न स्थित्यै क्षुधि तनोविलयः . // 15 // अपवर्तते[5]कृतार्थं नायुर्ज्ञानादयो न हीयन्ते / ... जगदुपकृतावनन्तं वीर्यं किं गततृषो भुक्तिः // 16 // ज्ञानाद्यलयेऽपि जिनेऽमोहेऽपि स्यात् क्षुदुद्भवे भुक्तिः। वचन-गमनादिवच्च प्रयोजनं स्वपरसिद्धिः स्यात् 17 // ध्यानस्य समुच्छित्रक्रियस्य चरमक्षणे गते सिद्धिः / सा नेदानीमस्ति स्वस्य परेषां च कर्तव्या // 18 // रत्नत्रयेण मुक्तिर्न विना तेनास्ति चरमदेहस्य / भुक्त्या तथा तनोः स्थितिरायुषि नन्वनपवत्र्येऽपि // 19 // असति क्षुद्बाधेऽङ्गे लये न शक्तिक्षयो न संक्लेशः / आयुश्चानपवर्तं बाधलयौ प्राग्वदधुनापि // 20 // देशोनपूर्वकोटीविहरणमेवं सतीह केवलिनः / सूत्रोक्तमुपापादि न मुक्तिश्च न नियतकाला स्यात् // 21 // अपवर्तहेत्वभावोऽनपवर्तनिमित्तसंपदायुष्के। .. स्यादनपवर्त इति तत् केवलिभुक्तिं समर्थयन्ते आयुरिवाभ्यवहारो जीवनहेतुर्विनाऽभ्यवहृतेश्च / तिष्ठत्यनन्तवीर्यो विनायुषा[55]कालमपि तिष्ठेत् // 23 // 304 // 22 //