________________ इयं ते त्रिस्तुतिव्यक्ति-राजगामाऽऽगमात्कुतः ? / त्वद्गुरुः प्राग् व्रतं भक्त्वा , जग्राहोत्थापनां कुतः ? // 214 // भवान् मिथो विरोधादि-शासनोड्डाहकृत्त्वमी / तुर्यस्तुत्याऽधुनाऽऽचार्य-राजामात्याः प्रभावकाः .. // 215 // देवतोपेक्षितः पूजा-निषेधाद्दण्ड एष सः / यन्न चैत्ये चतुर्मेलो, युष्माकं स्वकुबुद्धितः // 216 // यद्दद्यात् कुमति रुष्टा, न चपेट तु देव्यदः / जनेऽप्युक्तं न धीस्तत्ते, सार्वे तीर्थे श्रुते गुरो (?) // 217 / / यश्चाविघ्नस्तवाऽन्यत्र, स पापस्थैर्यकारणम् / देवैः कृतश्चेत्तत्तेऽपि, निह्नवास्त्वन्मतोद्भवाः // 218 // न विद्यादेवताऽर्चा चेत्तत्किं विद्याधरैवरैः ? / कृताऽस्त्यऽविरतश्राद्ध-वात्सल्योत्थमघं च ते // 219 // अशुद्धा न तथा प्रोक्ता, तेषामविरतिर्यतः / रक्षाशक्त्याऽधिकत्वं च, ततो युक्तेत्यमौचिती // 220 // ना अष्टमो विश्रामः / कश्चिन्मुग्धो वदत्येवं-विचारः कोऽत्र लिङ्गिषु ? / राजशासनमृद्वत्तद्, युक्तियुक्तं न भाति नः // 221 // यतिर्यातप्रतिज्ञो हि, पतिता मृत्तिकाऽत्र तत् / राजाज्ञाऽस्यां विचारः को-ऽसन्दिग्धत्वाद् बहिः कृतिः // 222 // पूज्यत्वं यदि वेषे तत्किं नमन्ति न साधवः ? / . पूजनीये न भेदोऽस्ति, श्राद्धसाध्वोर्यतस्सदा // 223 // साधवः प्रत्युतैतस्य, कुर्वन्त्याशातनां संदा। . तद्रागं च न कुर्वन्ति, त्वदीये त्वज्ञ ! पूजनम् // 224 // 298