________________ // 202 // // 203 // // 204 // // 205 // // 206 // // 20 // राकौष्ट्रिको बहिः सङ्घात्, सार्धराकाञ्चलौ बहिः / राकायाश्चाञ्चलाच्चाऽसि, पूज्ये पूजा न ते ततः आगमज्ञस्य चारित्र-चारिणो न तथा यथा / चमत्कृतिरधिष्ठातुस्तिष्ठेद्रूपतिचेतसि (काले) ततोऽत्रापि सुरैस्तैस्तद्वर्त्तते जैनमीदृशम् / न तुर्योत्सर्गदानं यत्तत् ज्ञातं साधु साधु ते मम मङ्गलमित्यादे-र्यद्बोधिस्सङ्घदैवतात् / तुर्योत्सर्गेण तत्सिद्धं, शासनस्येति वर्तनम् स्वमिव स्वयमेवैते, पान्ति चेच्छासनं सुराः / कायोत्सर्गाः कृतास्ते ते, तत्किं सुकृतिभिः पुरा ? मिथ्यात्वमत्रैकान्ते हि, सामग्रयाः कार्यहेतुता / ते तदौचित्यसङ्केता-वीहन्ते श्रावकादिवत् अनौचित्यान्मुदा सङ्घ-कार्यं कुर्युर्न तेऽत्र यत् / असङ्केतान्न जानन्ति सङ्घकार्योद्भवं च यत् तेषां यक्षाकथासिद्धं, बलं शासनरक्षणे। . तुर्योत्सर्गेण (o न) यत्तत्ते, शासनोच्छेदपातकम् विधीयते त्वयोत्सर्गो, यथा भवनदैवते / ही शासनप्रदे किं न ? तथा शासनदैवते तुर्योत्सर्गः पदैः कैश्चित् कार्येऽग्रेऽपि कदाप्यभूत् / / आदेवाऽऽगमनोत्सर्गाऽशक्त्यादेस्त्वधुना सदा असौ सङ्घकृतेस्सूत्रं सङ्घसूत्रकृतोर्यतः / तीर्थं भदन्ते त्यादौ न, सूत्रेप्युक्तं मिथोऽन्तरम् तथास्वभावतस्सङ्घ-तीर्थकृत्कृतमागमः / सूत्रं गणधरे त्यादौ, नातः प्रायोऽर्थतः स यत् // 208 // // 209 // // 210 // // 211 // // 212 // // 213 // 29o,