________________ सप्तमो विश्रामः / आगमिन्नागमस्सङ्घ-कृतमाज्ञायुतत्वतः / क्रमाऽऽगतोऽधुना सङ्घ-स्तीर्थस्याऽन्तरमन्यथा.. // 191 / / त्यजन्नाचरणां रोषात्, तत् त्यक्त्वाऽऽगममागमिन् ! / सा हि सङ्घकृता सूत्रेऽस्तीत्याज्ञाऽऽचरणापि च // 192 // अविरुद्धा श्रुतोक्तेति, व्याख्या चेत्सूत्रमेव तत् / गाथायामपिशब्दात्तु, भिन्नैवाऽऽचरणा श्रुतात् / // 193 // तस्यां तल्लक्षणं चेदं, गाथायां किं यतः श्रुते / लक्षपां नाशठेनादि, तत् कूटव्याख्यया कृतम् // 194 // उज्जयन्तादिगाथादि-सामाचारीपराङ्मुखः / यदि त्वमिव सङ्घः स्यात्, तीर्थच्छेदस्तदा भवेत् // 195 // सङ्घ एवांऽऽगमो यत्तत्, तन्मतौ स्यास्त्वमागमी / स तद्धर्मो हि भेदो न, सर्वथा धर्मधर्मिणोः // 196 // पाश्चात्यो न प्रमा चेत् तत्, स त्वं सङ्घः पुनः प्रमा। सूत्रका निषिद्धापि, चतुःपूर्वी बभूव तत् // 197 // मन्यसे चेन तं सामा-चारीचारी किमेकतः / आचार्याद्देवभद्रात् किं, ज्ञातं शीलगणादपि // 198 // नाऽर्चा सिद्धे न सार्वे तत्, सिद्धाऽनन्तत्रयादितः / भरतोऽचीकरन्मुक्त-भ्रातृणां प्रतिमाश्च किम् ? // 199 // जैनं जनोऽपि मन्येत, चैत्यप्रामाण्यतो हि तत् / .. प्रमाऽत्र पुण्डरीको द्वा-वाद्यौ शत्रुञ्जयस्थितौ // 200 // पुष्पादिपूजात्यागो हि, स्याच्चरित्राऽचस्त्रियोः / द्वयाऽतीतप्रभोः पूजा-निषेधे धावनं मुधा . // 201 // 26