________________ तत्पाश्चात्यं श्रुते यन्न, संभवेदेतदेव तत् / षड्विधांतस्थनामत्वा-द्यतिपाक्षिकसूत्रवत् // 180 // पाश्चात्यमित्यस्यादृष्टे-र्जनमित्यादिसूत्रतः / अनन्तगुणहानेश्च, श्राद्धे पश्चानवाखिलम् // 181 // सारम्भाणां निरारम्भा-ऽऽलोचनालोचनीकृता / तद्विश्वस्ताऽनुलग्नाऽऽर्त-कृपा किं ते गता बत? // 182 // राजते राज्ञि चाऽज्ञेऽपि, यदाऽऽरात्रिकमत्र किम् / लोकाऽलोकविलोकेऽस्मिन्, प्रभावाऽऽभाति नोत्प्रभम् // 183 / / दीपप्रभा प्रभोरग्रे, धूपाङ्गारादगारिक / स्वजात्या मङ्गलत्वाद्वा, किमु ही नाथ ! नामला // 184 // अपक्वान्नाच्च पक्वान्नं, जात्याजात्यत्वतोऽथ किम् / हीनं यत्केवली भुङ्क्ते, बोटिकैरप्यवारितम् // 185 // माङ्गल्येन फलं पुष्पाद्, वानस्पत्येन वा कथम् / / हीनं स्नात्रोदकादग्रो-दकं सावद्यमद्य किम् ? // 186 // यद् यद् बहुफलं तत् तन्, निषिद्धं धिगजानता / सङ्घतीर्थकरौ सूत्रं, मिथो हेतुत्वतस्सदा तीर्थकृतिरहे यद्वद्, बिम्बाऽऽलम्बनमागमे / गुरोरपि तथा नो चेन्, मिथ्यात्वं तदलक्षवत् ग्रन्थविस्तरत्यान्य-दुत्सूत्रोत्खननं स्थितम् / श्रिता सुमतिसिंहेन, मिथ्यात्वं सार्द्धपौर्णिमा (म) // 189 // चतुर्दशी तत्प्रतिष्ठे, मिथ्यात्वं च ततः कथम् ? / ताभ्यां क्रमात्प्रगृहीतं, स्थापितं चैत्यमर्च्यते // 190 // // 187 // // 188 // લા