________________ त्रिपौषधा विना पर्वैकादशेऽङ्गे श्रुता दश / हिण्डौ च सप्ताहोरात्र-पौषधी विजयो नृपः // 168 // गृहस्थभाजनं कुम्भः, किं यतेर्मुखवस्त्रिका। श्राद्धैर्यद्यतिलिङ्गत्वात्, त्यक्ता साम्यं ततो न किम् ? // 169 // श्राद्धे न वेषः साम्यं तु, स्यात् सूत्रे तन्न तं विना / शिक्षाव्रतत्वाच्छिक्षा, हि, यतिस्थद्रव्यभावयोः .. // 170 // द्रव्यं प्राधान्यतस्साम्य एवाल्पं शिक्षणं च यत् / रूप्पमाधुक्तितो द्रव्य-भावाभ्यां श्रमणेषु यत् // 171 // तत्तस्योपमया श्राद्धे, लिङ्गे द्वे वेशतो यतः / श्रामण्यं सर्वतो द्रव्यस्याभावादुपमापि न // 172 // सामायिके कृते प्रोक्ता, श्रावके श्रमणोपमा / भद्रबाहुस्वामिपादैः, स्फुटमावश्यकागमे // 173 // वेषोऽशेषोपि नोक्तोऽस्या-नुमतित्वादकार्यतः / स यथा जिनकल्पस्य, विना कार्येण वार्यते // 174 // कथं वा देशचारित्रं, त्वदीये द्रव्यतो बत / मुच्यते ते किमात्ते चेत्, तदन्त्यप्रतिमैः कथम् ? // 175 // श्रुतोक्तत्वादिहाप्येवं, विद्या निर्गुरुका तु न / ज्ञातः शिवकुमारोक्ता-धर्थो मूढ ! त्वया न यत् // 176 // यत्प्रतिक्रमणं चेर्या-पथिकी ते न किं ततः / मिथ्यादुष्कृतमेषा यत् तथा श्राद्धस्य नाऽऽगमे // 177 // तत कुलालोऽकरोच्चेत्त-दिति कुत्र श्रुते श्रुतम् ? | अथवा केवली चेत् स, ततोप्यभिमतो न ते // 178 // प्रायश्चित्तमिदं यत्तन् न स्यादूनमथाधिकम् / / नाभूतभवनं चास्य, तत्कुतः कृत्रिमाकृतिः / // 179 // 294