________________ // 157 // // 158 // कल्याणकानामादेशो-ऽवसातव्यः श्रुतान्तरात् / सर्वस्मिन्नपि सिद्धान्ते, पञ्चैवैतानि सन्ति तु सूरिणा हरिभद्रेण, व्यक्तं पञ्चाशकेष्वपि / कल्याणकानि पञ्चैव, प्रोक्तानि चरमे जिने किं ते मृतगुरोर्मूर्तिः, पूज्यते कुसुमादिभिः ? / ही यतस्संयताऽवस्था सावद्याऽनुचिता मता चतुर्गत्यन्तरेवाऽस्य निवासो यत्ततोऽपि चेत् / साप्यवस्थाऽत्र पूजाऽर्हा, कोऽप्यपूज्यस्ततोऽस्ति न // 159 // // 160 // _ . षष्ठो विश्रामः / किं षड्जीवनिकायेष्वप्यार्यरक्षितनाढयोः / बभूवाऽभिनिवेशो ? यत्समता द्विर्मता मता // 161 // साम्याभावे हि हिंसा स्यात्, तथेयं समतामितिः / विश्वविश्वेन आदेशोऽभवत्तस्य विनाशतः . // 162 // यज्जिनैः सर्वथा त्याज्ये, वस्तुन्युत्कीर्तिता मितिः / तन्मुक्तिर्मुक्तये चेत्थं, नाशः साम्यमितेरभूत् // 163 // शक्तौ विशिष्टानुष्ठाने, यो निषेधो परेपि सः / अशक्तेरेव भेदोऽस्ति, यत्तयो पि रूपतः ___164 // क्षणिकस्सन् श्रयेत् साम्यं, चूर्णावावश्यकस्य यत् / ' यद्यस्मिन्नप्युभौं कालौ, पञ्चस्वावश्यकेषु तत् // 165 // न च तुल्यं प्रतिक्रान्तेः, प्रायश्चित्तमियं यतः / सर्वत्र नियतं तत्स्यात्, साम्यं तु बहुशः श्रुते // 166 // चेन्नैकवासरापेक्षं, तद्विकालं तथा न किम् ? / पौषधस्य मितौ साम्य-मितेर्दोषो विशेषतः // 167 // .. . 293