________________ किमाशातनमिथ्यात्व-मित्याधुक्तात् प्रतारणम् / यत्पूर्वोक्तात्तवैवेद-मङ्गनाशुद्धिरोपणे // 145 // महासत्यो जिना यां, सुलीना विश्रुताः श्रुते / तासां तु तत्र ते प्राय-श्चित्तमाशातना ततः . // 146 // क्षपणा निपुणास्त्वत्तो, भान्ति भाषोभयादतः / स्त्रीणां जिनाऽर्चा मुक्तिर्न, यन्मुक्तिर्न जिनाऽर्चनम् // 147 // स्त्रियास्त्वदीये भावार्चा, न यतः कारणं विना / निषेधे द्रव्यतोऽर्चाया, निषेधो भावतोऽप्यभूत् // 148 // सुक्षेत्रं शासनाघाटो, बोधिदं चैत्यमत्र तत् / . अनन्तोदितपापार्ता, अबलाः किं निराकृताः // 149 // देशनामोदनोत्पन्ने, द्रव्याऽर्चायां यतेरपि / कारितानुमती तीर्थ-च्छेदो माऽस्त्विति कारणात् // 150 // न स्त्रियास्ते यतोऽर्चायां, बाला वृद्धानुगो (गा) नरे। निषेधोऽर्चानुगो ज्ञाने तीर्थच्छेदस्तवेत्यभूत् .. // 151 // यत् पाक्षिकं चतुर्दश्यां पञ्चम्यामिव वार्षिकम् / त्यक्त्वा राकाक्रमं सूत्रात्, मतं तत्किमु नाऽर्चनम् ? // 152 // सूर्याभनाट्यवत्ते किं, नर्तक्यो न जिनाङ्गणे ? / चैत्याऽनायतनं यत्त-द्युक्तं चामुण्डिकस्य च // 153 // जिनदत्तक्रियाकोश-च्छेदोऽयं यत्कृतस्ततः / सङ्घोक्तिभीतितस्तेऽभू-दारुह्योष्ट्रं पलायनम् // 154 // करोषि श्रीमहावीरे, कथं कल्याणकानि षट् ? / . यत्तेष्वेकमकल्याणं, विप्रनीचकुलत्वतः // 155 // यच्च पर्युषणाकल्पे नक्षत्राण्येव षट् ततः। नक्षत्राणां तदाख्यानं, तानि कल्याणकानि न / // 156 // 292