________________ // 225 // // 226 // // 227 // // 228 // // 229 // // 230 // गुरुः कुलकमायातः, प्रमा चेत्तद्धियानया / देवो जिनोऽपि मिथ्यात्वं, तच्चारित्री गुरुः प्रमा . अज्ञानेन मया ज्ञेयं, साध्वसाध्वोर्मनः कथम् ? / व्यवहारनयस्तीर्थे, सचराचरलोकवत् तत्रापराधी य: स्यात् स, शुद्धचित्तोऽपि बाध्यते / निरागा दुष्टचित्तोऽपि, मन्यतेऽज्ञातमानसः दुष्करत्वान्महात्मान्त-विक्रियस्सक्रियः कथम् ? / सहस्रेषु तथाथ स्या-देकः कोऽपि परेऽपि किम् ? चित्तशुद्धिस्तवाप्याऽऽस्ते, यदि कृत्ये कियत्यपि / सर्वेष्वपि हि कृत्येषु सिद्धा सा तन्महात्मनाम् क्षेत्रे यत्राऽऽगमस्तत्र, चारित्रं स्याद् यदुच्यते / तीर्थं विना न निर्ग्रन्थै-स्सूत्रार्थों तीर्थमागमे श्रद्धानं ज्ञानहीनं न, न श्रद्धानं विनाऽऽगमः / ज्ञानश्रद्धानयोस्सिद्धिरेवं स्याद् गूर्जरावनौ एष केषाञ्चिदादेश-स्ताभ्यां तीर्थं प्रवर्तते / . छिनं चरित्रं तेषां तु, चत्वारो भारिकाः श्रुते सिद्धं चारित्रमोत्थं, लक्ष्यते चाऽऽलयादिना / .. आपन्नदर्शनैस्तत्तु, गुरुशिष्यक्रम प्रमा एतत्तु क्षेमकीर्त्याद्यै-ष्वशठत्वाद्यथाऽऽगमम् / / चेत्प्राग् नैभ्यस्तपोवद्ध्य-स्तन्नाऽर्वाक् पद्मनाभतः स्वावधि तच्च क्षेत्रेऽत्रा-ग्रतोप्येभ्यो भविष्यति / स्तोकेष्वप्येषु चारित्रं, वज्रदुःप्रसहादिवत् गत्या गतिमिते क्षेत्रेऽत्रान्यगच्छे हि नाऽऽप्यते / एभ्यो विशिष्टतैष्वेवा-शठत्वाप्तिर्बलात्ततः 9 // 231 // // 232 // // 233 // // 234 // // 235 // // 236 //