________________ तन्नाभूच्चेत् तदैते किं, धर्म इत्यक्षरे यदि / तीर्थं ते त्वद्गुरुस्तीर्थकृन्न तत्किं हि तत्ततः // 110 // अनुसङ्घमिति ब्रूते, नमस्तीर्थाय तीर्थकृत् / यत्तत्तदाज्ञाऽवज्ञावा-ननन्तभवभाग भवेत् // 111 // अर्हदर्थोक्तिवत्संङ्घा-दिष्टं नोत्सूत्रतां व्रजेत् / नात एवोपसंहारो, दशवैकालिकेऽभवत् // 112 // आज्ञायुक्तोऽत्र सङ्घश्चेत्, साऽऽज्ञा सङ्घक्रमो भवेत् / चतुर्दश्यां स तद्वोऽस्थि-सङ्घातत्वमुपस्थितम् // 113 // अर्वाक् पर्युषणं वासः, पञ्चकेषु न वार्षिकम् / पञ्चम्यां तु द्विधाप्येतच्चतुर्थ्यां चेन्मतं ततः // 114 // चतुर्मासी चतुर्दश्यां, न कि चूर्णौ न चेत् ततः / चतुर्थ्या अपि नाग्राप्तिश्चरितस्यानुवादतः // 115 // सङ्घादृता तु सङ्घाज्ञाऽऽ-घाटयात्रापि सा प्रमा। चतुर्दश्यपि सङ्घात्ता, वेधनाशाय यत् श्रुते // 116 // स्यात् पञ्चाशदिवघातो, विनैतामेकजातितः / . पाक्षिकादिदिवासङ्ख्या-घातनाप्तिर्भवेत्तथा // 117 // सदृशी नापि पञ्चम्याः, पर्खत्वेन चतुर्थ्यपि / . राकायास्तु सदृक्प्रोक्ता, पर्खत्वेन चतुर्दशी // 118 // सदृग्दिनपरावर्तो, दिनस्तैन्याद् गुणाय तत् / / पञ्चकानि प्रमेत्थं च , सप्तत्यादिदिनान्यपि / // 119 // एकोनत्रिंशको रूढ्या, त्रिंशो मासोऽत्र गण्यते / क्षणः पर्युषणाकल्प-चूर्णौ पर्युषणस्य यत् // 120 // ततः प्रोक्ता चतुर्युव, यथा लघुकथास्वपि / नोक्ताऽऽचार्यान्यचर्येव, सङ्क्षपाच्च चतुर्दशी // 121 // 289