________________ कथं गृहीत्वा गुरुणा, स्वहस्तेनेति ते श्रुते / / द्वादशावर्तवद् भूति-रित्थं दृष्टेति मन्यते // 99 // त्वत्पक्षसम्भवे मुग्धचित्त, शङ्का च माऽस्त्विति / अधुना ग्राह्यते माला तन्निजेनेति मन्यते .... // 100 // . चतुर्थ-विश्रामः / भेजे चन्द्रप्रभाचार्यो, गुरोः कस्याऽनुयोगतः ? / श्रुतोक्ताः पूर्णिमास्तिस्रः, श्रुतोक्ताचरणं त्यजन् // 101 // यत्पुर्वोक्तपरोक्तयोः, परोक्तो बलवान् विधिः / . इति तेनाऽत्र न ज्ञातं, गुरुस्तत्तस्य नाऽभवत् . // 102 // गुरुस्तस्याऽभवच्चेत् तदुत्सूत्री प्रथमोऽस्तु सः / स्वसदृग् यदभूनास्य, गुरोर्गुरुपरम्परा . // 103 // गुरोः परम्पराऽऽसीच्चेत्, तत्साऽस्त्वन्यमतेष्वपि / नेति चेत्तन्न. किं सर्व-मपि चैत्यादि पौर्णिमम् // 104 // कि पत्तनमते चैत्य-शासने यूयमप्रमाः ? / / देशात् पराऽऽर्हताऽऽचार्य-नृपाभ्यां ताडिताश्च किं ? // 105 // कृताः सङ्घन बाह्याः किं, सङ्घः सङ्घो न सोऽन्यथा / सन्तानमखिलं चन्द्र-प्रभस्यैवाव्रतं च किम् ? // 106 // जीवन्मृताया वन्ध्यायाः, प्राच्या प्राच्याः स्तनन्धयाः / राकारक्ता न किं ? राका-सक्रियत्वाक्रियत्वतः // 107 // कि बृहत्पङ्क्तिवल्लोके, किमाद्या च चतुर्दशी ? / . कृता चेद् राकया तत्तल्लोपे लुप्तैव पूर्णिमा // 108 // यदा त्वद्गुरुणा राका, श्रिता तीर्थमभूत्तदा / नाभूत्किं तदभूच्चेत् त-त्तस्याऽऽज्ञां ही लुलोप सः // 109 // 28