________________ // 122 // // 123 // // 124 // // 125 // // 126 // // 127 // कथायां विधिवादस्तु, तद्वशेनादिवाक्यतः / प्रमाऽऽद्यत्वं सकल्पत्वा-व्याख्याने पुस्तकेपि च संचाच्चेत् तत्कथा चूर्णेः प्राक् सूरिमनु यत्कथा / अल्पाद्धा पुस्तकन्यस्त-सिद्धान्तमनु चूर्णयः कथायां सूरिपित्रादि-विशेषा ये श्रुते न ते / यत्तत्कालातिदूरत्वा-न स्मरन्त्यपि कस्यचित् अङ्गोपाङ्गप्रकीर्णादि यथा सङ्घार्पितं प्रमा। . विशेषास्ते तथा सूरे-रन्यथाऽऽशातनाप्यलम् . चतुर्दशी प्रमा सङ्घा-पि तैवाऽपि विना कथाम् / कथा त्वाऽऽचार्यचर्याऽऽद्य-दिनादर्थात्ततो मता अनन्तगुणवृद्ध्याऽऽढ्या-स्त्वत्तश्चेत्पूर्वसूरयः / तत्तन्मतकथालोपे, युक्तोऽनन्तभवंस्तव चतुर्व्याख्याऽऽद्यभावेन, सामान्यस्य कृतावपि / सूत्रत्वं सूत्रचूर्णीनां, सूत्रव्याख्यानरूपतः .. एतास्वेवमिदं गौणं, स्यात् तथा सूत्रवृत्तिषु / योगोद्वाहादिहीनं च, कथायां सूत्रमार्गतः। सप्रतिक्रमणा सङ्घ-बाह्या स्यात् पञ्चमी यथा / सङ्घाऽऽज्ञाभङ्गतो जाता, पूर्णिमाऽप्यधुना तथा उपवासश्चतुर्दश्यां, पुर्णिमायां तु न श्रुते / आद्या प्रायस्ततोऽप्यज्ञैः कृतैवोत्तरपारणे श्राद्धानां या चतुःपर्वी, सा नैवाऽऽलम्बनं यतेः / . अनुश्राद्धं यतिर्यन्न, न तस्यामपि पाक्षिकम् पाक्षिकत्वे चतुर्दश्याः पाक्षिकीसप्ततिः प्रमा। . चन्द्रप्रभगुरुभ्रातृ-मुनिचन्द्रेण निर्मिता 290 // 128 // // 129 // // 130 // // 131 // // 132 //