________________ प्रायोऽस्याल्पमसातं तु, न विरुद्धा क्षुधापि तत् / सर्वथाप्यसुखाभावे, मोक्षाभाव: प्रसज्यते // 76 // इदं सभासदामन्त-स्समक्षं सिद्धचक्रिणः / देवाऽऽचार्येण (वर्येण) वज्रेण, पाषण्डं खण्डितं तदा * * // 77 // अत्यन्तकुगुरुत्वेन, प्रस्तावात् प्रागमी स्मृताः / आर्द्रगुप्तस्य शिष्योऽ-स्थाद्यापनीयश्चतुर्दशीम् // 78 // यापनीयोऽपनीय स्वं; वस्त्रं नग्नाटनाटके। .. ततोऽपि क्षपणाऽऽभास-स्तस्थौ देशानुवृत्तितः // 79 // वेषाय त्यज्यते देशो, वेषो देशाय नो पुनः / इत्यमन्ता ह्यसौ सङ्घ-बाह्यः सूत्रं पठनपि // 80 // // 81 // // 82 // // 83 // __ तृतीयो विश्रामः कुपक्षकारका ! हेतु-वादेन वदताऽधुना / प्राप्ता ह्यागमता हेतु-वादाऽऽतेरागमैरपि लोकवादे श्रितो हेतु-र्युष्माभिरपि पण्डितैः / / स्वविचारे निषिद्धः किं ?, निःशूकैर्लोकिकैरिव अनाप्तार्थनिषेधार्थं, हेतुवादः श्रुते वृतिः (स्मृतः) / सुवर्णानां परीक्षायै, हेतुवादः कषोपलः हेतुर्विचारे माध्यस्थ्यं, कुविचारे यथाऽऽग्रहः / तत्त्वज्ञाने विचारोपि, यथा ज्योतिषसंविदि हेतुः स्यात्कुविचारोऽपि, शास्त्रोक्तमात्रमेव वा / तत्त्वाप्रतीतौ चित्तस्य, ज्योतिषाऽमिलने यथा हेतुर्द्रव्ये यथा साक्षाद्भावात् द्रव्याणि सन्ति षट् / यदस्ति विश्वे विश्वस्मिन्, स्यात् सहेतुकमेव तत् / 286 // 84 // // 85 // // 86 //