________________ // 64 // // 65 // // 66 // // 67 // // 68 // // 69 // निशि पत्युर्दिवा देव-गुर्वोलिङ्गस्य दर्शनात् / नोक्ता मुक्तिर्यतः स्त्रीणां त्वदीये युक्तमेव तत् / मूर्छा वस्त्राद् भवेत्ते चेद्, न स्त्रियास्तदतोऽपितम् / वस्त्रं त्वया ततो मुक्तिस्त्वं पुनर्लोकपापभाक् लिङ्गे त्वगिव वस्त्रं हि, न ते तापसवत्तव / भैक्षं मठादौ स्त्रीवों, वस्त्रं च गृहिभोजने तापसापेक्षया जैनो, लौकिकश्च पथो न ते / जीवत्वादिस्वरूपैक्यान्, मुक्तिः स्त्रीणां नृणामिव सप्तम्युळगतेश्चेन, तदेवं तीर्थकृत्यपि / बलदेवा महात्मानस्तथा मुक्तिं व्रजन्ति किम् ? . यथा जन्मादि वैरूप्यात्, परै!क्तं सदाशिवे / त्वया स्त्रीत्वं तथा नाथे, जन्माद्यं किमुक्तं ततः ? मतिज्ञानादिषु स्याच्चेत्, क्षुधा हीना कियत्यपि। .. संपद्यते ततस्तस्या, अभावः केवले बलात् . कार्य तिष्ठेदभिगृह्य, त्रीधोपादानकारणम् / तरौ नीरमिवाङ्गेऽन्न- मचिरस्थायि कारणम् . मृत्पिण्डाद्यं घटादौ यत्, तच्चिरस्थायि कारणम् / आत्मादिकं यद् ज्ञानादौ, तत् सदास्थायि कारणम् दहनो दाह्यबाह्यः स्यान्, नि:स्नेहो दीपकोऽथ चेत् / वह्निः केवलिनोप्यस्तु, निराहारस्तदाऽऽन्तरः शस्याङ्गभावान्नास्याग्नि-रन्तरित्यनृतं वचः / त्वच्छास्त्रे तैजसं ह्युक्तं, स्याद्भवान्तर्भवश्च हि विभोरपि भवस्थस्य, सप्रतिद्वन्द्वि यत् सुखम् / सातासाते अपि स्तस्तद्, राज्यकण्टकवद् युते 285 // 70 // // 71 // // 72 // // 73 // // 74 // // 75 //