________________ नग्नत्वं चित्तसामर्थ्या-दिति चेत्तद् भवत्वदः / वेश्यान्तस्तु कुलस्त्रीषु, पापाय स्वापवत् तव // 52 // त्वच्छास्त्रमश्लथत्वाया-ऽवढ्यादिः कोऽपि किं न ते?। किञ्चोक्तः श्रावकोऽशक्ते-नॊक्तं शक्यं यतेः किमु ? // 53 // विलग्नोऽग्निलंस्तेऽसौ, शक्यस्यानुक्तितो ह्यतः / नाप्तस्त्वच्छास्त्रकृत्तन्मे त्यभङ्गां नग्नतां श्रृणु // 54 // कश्चित् पूर्णाधिकन्यून-नवपूर्वधरो मुनिः / स्वार्थायाऽऽश्रित्य तां गच्छेद् गच्छात् सिंह इवैककः // 55 // कायोत्सर्गः क्रियाकालं, विनाऽस्मिन् सप्तयामिकः / विहाराऽऽहारनीहारा-स्तृतीयप्रहरे दिवा // 56 // खगाद्यवाञ्छितत्यज्य-मानभिक्षाग्रही च यः / अलाभे तु निराहारः, षण्मासानवतिष्ठते // 57 // मार्गभेदी न सिंहेऽपि, शीतवाताऽऽतपाजितः / सप्तोत्कृष्टत एकत्र, वसेयौनिनो मिथः .. // 58 // एवं समर्थे त्यक्तान्य-कार्येऽस्मिन्नग्नतां ददौ / प्रभावात् संवृतावाच्यः स्वयं तु त्रिजगत्प्रभुः / // 59 // मुनेभिक्षागतस्याप्य-वाच्ये दृष्टिः क्वचिन्मिता / नृणां स्त्रीणां व्रजेद् या सा ऽप्यदुष्टा शुभकालतः // 60 // निमित्तताऽग्निवस्त्रे ते-ऽनुमतिश्चानिषेधतः / स्वेदान्मे वलयूकाश्चेत्, तत्तेऽप्यावृतिजन्तवः 1615 यूकानां पालनं मे ते जन्तूनां हिंसनं पुनः / . श्रुतं छिनं न कि यूयं, श्रुतोद्धारोऽप्यसौ न किम् ? // 62 // श्रुतं छिनं न चेत्तत्ते, शास्त्रे तल्लक्षणं न किम् / सङ्घस्पर्धी तदित्थं त्वं, सङ्घः श्वेताम्बरोऽभवत् // 63 // 284