________________ // 41 // // 42 // // 43 // // 44 // . // 45 // . द्वितीयो विश्रामः / पूर्वमप्रावृतिः कार्ये, श्रमणानां ततोऽभिधाः / तास्ता हलायुधे तर्केऽप्याद्या नग्ना अतो जने प्रमा शत्रुञ्जये भुक्तिः स्थानं चैतत्तलाट्टिका / मिथ्यात्ववच्च लोकोक्त्या-ऽप्याद्यत्वे सत्पथो न ते पिण्डशुद्धिः कुतस्तेषां, द्रव्यक्षेत्रादितोऽत्र यैः / त्यक्त्वा माधुकरी वृत्ति, श्रितमेकत्र भोजनम् त्रस्तास्सुसङ्गतस्सङ्गे, हिंस्र वान्ते च येऽपतन् / वहन्यम्बुकुण्डिकापिच्छ-च्छात्रतृणपटदिके प्रायश्चित्तं न ते सङ्गा-दस्माद्भङ्गस्सकन यत् / नातिचारोऽपवादो न, सदा भङ्गो व्रतेष्वसौ किं नाऽशक्यव्रताऽऽदान-भङ्गौ श्राद्धेऽनुगामिनि ? / व्रताऽभङ्गाद् भवद्भयोऽपि, वृद्धः श्राद्धः प्रसज्यते त्वं च्युताविरतः स्वल्पा-रम्भोऽप्यग्रन्थताव्रते। मुदे प्रतिज्ञाऽऽढ्याऽऽत्तैव, चेत्तत्तेऽस्तु भवास्थितौ अवाच्यं यदचिन्त्यं तत्, तच्चाद्रष्टव्यमेव तत् / .. अज्ञानाः पशुधर्मास्ते, सुस्त्रीणां दर्शयन्ति ये अपास्ता यदि मर्यादा, द्रष्टव्याऽचिन्तनीययोः। . अवाच्यस्य यथा नाम्ना, तदुच्चारो न कि मिथः ? गुरुदेवमुखोत्कण्ठा-ऽऽयतैर्लिङ्गं धिगीक्ष्यते / अञ्चलस्पर्द्धया स्वामी, ही ! नग्नत्वाद् विडम्बितः शिवभूतिर्यथा सुत्रात्, नग्नत्वं शिश्रिये हठात् / सूत्रान्तरमनालोच्य, न तथा पूर्णिमामपि // 46 // // 47 // // 48 // // 49 // // 50 // // 51 // 283