________________ // 23 // // 24 // // 25 // // 26 // // 27 // // 28 // द्रव्यपर्यायसामान्यविशेषास्तस्य गोचराः।। अविस्पष्टास्तयेव स्युरनध्यक्षस्य गोचराः न जडस्यावभासोऽस्ति भेदाभेदविकल्पनात् / न भिन्नविषयं ज्ञानं शून्यं वा यदि वा ततः ज्ञानशून्यवतो नास्ति निरासेऽर्थस्य साधनम्। . संवित्सिद्धप्रतिक्षेपे कथं स्यात् तव्यवस्थितिः पर्ययस्यन्ति पर्याया द्रव्यं द्रवति सर्वदा / सदृशः परिणामो यः तत् सामान्यं द्विधा स्थितम् विपरीतो विशेषश्च तान्युगपद् व्यवस्यति / तेन तत्कल्पनाज्ञानं न तु शब्दार्थयोजनात् निरंशपरमाणूनामभासे स्थौल्यवेदने / प्रत्यक्षं कल्पनायुक्तं प्रत्यक्षेणैव सिध्यति नासंयुक्तैर्न संयुक्तैर्निरंशैः क्रियते महत् / अयोगे प्रतिभासोऽपि संयोगेऽप्यणुमात्रकम् .. भिन्नदेशस्वरूपाणामणूनामग्रहे सति / तत्स्थौल्यं यदि कल्पेत नावभासेत किंचन नैतदस्ति यतो नास्ति स्थौल्यमेकान्ततस्ततः / भिन्नमस्ति समानं तु रूपमंशेन केनचित् अथास्तु युगपद्भासो द्रव्य-पर्याययोः स्फुटम् / तथापि कल्पना नैषा शब्दोल्लेखविवर्जिता चकास्ति योजितं यत्र सोपाधिकमनेकधा। वस्तु तत् कल्पनाज्ञानं निरंशाप्रतिभासने भेदज्ञानात् प्रतीयन्ते यथा भेदाः परिस्फुटम् / / तथैवाभेदविज्ञानादभेदस्य व्यवस्थितिः // 29 // // 30 // // 31 // // 32 // // 34 // 20