________________ ज्योतिः साक्षात्कृतिः कश्चित् संपूर्णस्तत्त्ववेदने / ज्ञापेक्षं प्रमेयस्य द्वैविध्यं न तु वास्तवम् // 12 // // 13 // // 14 // // 15 // // 16 // . 2. प्रत्यक्षपरिच्छेदः / दूरासन्नादिभेदेन प्रतिभासं भिनत्ति यत् / तत् प्रत्यक्षं परोक्षं तु ततोऽन्यद् वस्तु कीर्तितम् तन्निमित्तं द्विधा मानं न त्रिधा नैकधा ततः / सादृश्यं चेत् प्रमेयं स्यात् वैलक्षण्यं न किं तथा अर्थापत्तेर्न मानत्वं नियमेन विना कृतम् / प्रमाणपञ्चकाभावेऽभावोऽभावेन गम्यते न, नास्तीति यतो ज्ञानं नाध्यक्षाद्भिनगोचरम्। . अभावोऽपि च नैवास्ति प्रमेयो वस्तुनः पृथक् प्रत्यक्षं विशदं ज्ञानं विधेन्द्रियमनिन्द्रियम् / योगजं चेति वैशद्यमिदन्त्वेनावभासनम् / जीवांशात् कर्मनिर्मुक्तादिन्द्रियाण्यधितिष्ठतः / जातमिन्द्रियजं ज्ञानं विनेन्द्रियमनिन्द्रियम् .. स्मृत्यूहादिकमित्येके प्रातिभं च तथाऽपरे। स्वप्नविज्ञानमित्यन्ये स्वसंवेदनमेव नः मन:संज्ञस्य जीवस्य ज्ञानावृतिशमक्षयौ। * यतश्चित्रौ ततो ज्ञानयोगपद्यं न दुष्यति जिनस्यांशेषु सर्वेषु कर्मणः प्रक्षयेऽक्रमम् / ज्ञानदर्शनमन्येषां न तथेत्यागमावधः तत्रेन्द्रियजमध्यक्षमेकांशव्यवसायकम् / वेदनं च परोक्षं च योगजं तु तदन्यथा // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // .. 10