________________ // 4 // // 7 // // 8 // आद्यो न रागं न द्वेषं, स्पृशेत् तत्त्वं विचिन्तयन् / उच्यतेऽतस्तयोर्मध्ये तदभावमये स्थितः अतत्त्वविषमुत्सृज्य, तत्त्वामृतमसौ श्रयेत् / विवेकी शुक्लपक्षश्च, राजहंस इवामलः // 5 // द्वितीयो न त्यजेद् राग-द्वेषौ तत्त्वं विचिन्तयन् / उच्यतेऽतस्तयोर्मध्ये, तत्स्वरूपमये स्थितः // 6 // कुपक्षोऽयं विवेक्तुं न, क्षमः खिन्नो विलक्षधीः / मध्यस्थोऽहमिति क्लुप्त-विकल्पोऽत्तत्त्वमाश्रयेत् तत्त्वातत्त्वे श्रयत्यस्मिन्नतत्त्वमुदितं ततः / यत एष कुसन्दिग्ध-दृष्टया पश्यति ते समे तत्त्वे तत्त्वाविदग्धोऽपि, कुपक्षादवतार्यते / सुधीभिर्न तु तत्त्वांश-दुर्विदग्धोऽवलेपवान् .. // 9 // यद्यप्यसौ सशूकः स्यात्, तत्त्वे त्वात्माऽवलेपतः / तत्त्वमत्सरिणां पङ्क्तौ, बभूव स्वामिनः पुरः // 10 // सुनिश्चितं मत्सरिणो जनस्य, न नाथ ! मुद्रामतिशेरते ते / माध्यस्थमास्थाय परीक्षका ये, मणौ च काचे च समानुबन्धाः।। 11 // ततस्तत्त्वामृतं सेव्य-माद्यमाध्यस्थलक्षितम् / स्वर्गापवर्गसौख्यानि, जायन्ते यत्प्रभावतः // 12 // तत्त्वामृतं त्रिधा देव-गुरुधर्मप्रभेदतः / एतच्चोत्सूत्रसंयोगा-दतत्त्वविषमुच्यते // 13 // निश्चयो नय उत्सूत्रं, शैथिल्यमपि मन्यते / . सूत्रार्थस्यान्यथाऽऽख्यानं, व्यवहारनयः पुनः // 14 // अविमूढोऽपि मिथ्यात्वे, लौकिकेऽसौ घनों जनः / लोकोत्तरे हि मिथ्यात्व-मोहे गुरुगते पतेत् / // 15 // 280