________________ . समन्त किं यद्वाणि कियन्ति कानि जगति द्रव्याणि चेति त्रयं, वक्तुं त्वद्रसनासुखासनसनासीना श्रुतस्वामिनी // 61 // रूपं पञ्च विपुद्गला न दधते पञ्चास्तिकाया. विना, कालं पुद्गलजीवयुग्मवियुताश्चत्वार एवाक्रियाः / आद्यौ लोकनभोविभू तदपरे भोम(ग) भ्रमव्यापृताः, सन्त्येषु द्वितयेऽन्तिमा इति षडप्यस्तोकवाच्यास्पदम् // 62 // शुद्धद्रव्यस्थितिबुधपरीक्षासु लब्धप्रकर्षमुद्रां बिभ्रत्रिभुवनजनस्यापि नामानुरूपाम् / सर्वाभीष्टार्पणपटुकलं टङ्कशालीयमन्त श्चेतोभूमिन्यसितुमुचितं शासनं जैनमेव तं जाग दनल्पजल्पजलधेरुत्तीर्य तत्तीरसत्ताम्बूलीतुलिताः श्रयंस्तदनु तास्ताश्चङ्गरङ्गाः स्तुतीः / चञ्चच्चारुवचःप्रपञ्चनचमच्चक्राणचेतोऽञ्चितो, भट्टेशोऽर्भकभारतीति यतिनं मध्येसभं सोऽभणत् समयसम साऽभणत् // 64 // एवं निर्भरशङ्करस्फुरदहङ्कारान्धकारोत्करध्वंसोल्लासिमहःसमूहदशदिक्कुक्षिभरैः कौविदैः / सोत्कण्ठं निजकण्ठकर्णहृदयालङ्कारतां लम्भितः, श्रीमानप्रथयज्जने स मुनिपो नामार्थमाणिक्यताम् // 65 // अस्ति स्वस्तिकरस्तमस्तिरयिता श्रीनन्दिरत्नो रवि - स्तत्पादप्रणये परायणतया कोकायते यः कविः / श्लिष्टस्तत्कृतजल्पकल्पलतिकामैकादिमग्यम्बका सिद्ध्याख्यः स्तबक स्तृतीय उदयांचके सुधीमण्डनः // 66 // 266