________________ कारागारान्धकारप्रकरभृशभृते नष्टनिद्रोपयोगी, तिष्ठत्यापादकण्ठं सुखहरणखलैः शृङ्खलैर्वेष्टिताङ्गः / . तत्रापि व्यापितापप्रसरदविरलस्वेदसन्दोहदम्भा-, ज्जाने पानीयमस्योत्तरति नरपतिप्रौढमानाधिरूढम् // 55 // आवासश्रीसरसिजदृशः काव्यकारिप्रसिद्धश्यामच्छायादिमरसभृतां (ता) भ्यन्तराले हृदीव / गर्भागारे भृशभृतवतिच्छायया संचरिष्णौ, घर्तिस्याखिलतनुलता शीतलस्पर्शवित्तिः // 56 // पत्रया गच्छति सत्युपेत्य निकटं स्नेहातिरेकोज्जरी कृ(ज)म्भद्दीपकदम्भमूर्तिमदनो(ना) गोरोचनश्यामला / आलोके निजभोक्तरि व्रजति सत्यायाति च द्राक्तरां, पृष्ट्यै कातरमानिनी किमु निशि च्छायेयमच्छेतरा // 57 // कण्ठालिङ्गनमश्रमं विलुठनं पीनस्तनोरस्तटे, हस्ताम्भोरुहलालनं मृगदृशो गण्डस्थलीमण्डनम् / श्रोणिस्पर्शनमंहिपद्मपतनं किं भूयसा तेजसः, सर्वं सौख्यमभून्मणेरधिगमे धिक् चन्द्रचन्द्रद्युतेः // 58 // सादित्वान्नाशित्वादालोकतमोऽभिधानराशियुगात् / निजसामग्र्युत्पादानालोकाभावता तमश्छाये // 59 // तथा सति च-स्वैरं सर्ववि (दो व) दन्तु विदुरंमन्याः परे वादिनः, स्वं देवं पुरवैरिणं भवति यत्काणापि राज्ञी निजा / श्रद्धेयः सुधिया तथाविधतया न त्वन्धकारादिकं, द्रव्याप्तव्यभिचारकेवलनवद्रव्याभिधानेन सः // 60 // केनेदं सचराचरं विरचयांचके जगत्तत्पुनः, स(ल) लोकोत्तरसंविदे(सु) मुकुरे संक्रान्तमालोक्यते / . 205 .