________________ वातोद्भूतनिकेतकेतुचपलव्यालः पयोमानुषी, भूतानर्गलपांशुलः सलिलचूकुम्भीयमानाचलः / माणिक्योपमदीपकः प्रवहणप्रायालयः फेनिल,-.. स्ताराभिस्तिमिराब्धिराप विपुलां पश्यामि तच्छ्यामिकः // 48 // यद्येवं न तदोरुशार्वरतमस्यन्दोलितः श्रीमत,श्छिद्रापेतकपाटकापवरके पल्यङ्क आफल्यते / यद्वा कौतुकमीलिताक्षिकमलद्वन्द्वस्य पुंसः करव्यापारादिह नास्ति वास्ति तम इत्युत्पद्यते प्रत्ययः // 49 // अथ तिमिरं रूपि तदा, भ्रमरमरिचकं चकास्ति (तन्न) कुतः / इति यदि हृदि सन्दिग्धे, त्वदादिरादिश्यते तदिदम् // 50 // कुर्वाणे मयि कुम्भिपाटनचिकी: पञ्चाननापाटनन्यायात्तावकयुक्तिगुम्फयुगपyसाय तूष्णीकताम् / स्वच्छन्दं यदियत्त्वयोदितमिह प्रामाणिकानामलङ्कर्मीणं हृदयानि कार्मणयितुं कर्म (कुर्मः) किमप्युत्तरम् / / 51 // नन्वालोकसहायसंगतगालोक्यस्त्रिलोक्यन्तरे, वर्तिष्णुः सकलोऽपि रूपविषयस्तेनान्धकारोऽप्यसौ / श्यामः स्याद्यदि तत्प्रकाशवियुतीभूयाक्षिसाक्षात्कृते, नाक्षत्रं भवतीति बाधक इह प्रत्यक्षताऽसम्भवः // 52 // ध्वान्ते रूपवती(ति) प्रतिष्ठितवति श्यामत्वसम्यग्धिया, साध्यं बाध्यतमं दधत्यनुमितिः सत्या यदि स्यादियम् / रूपाभावबलेन तर्हि मरुतोऽप्यस्पर्शवत्त्वानुमा, नैवाकीतिरिवाघजात् स्खलयितुं शक्त्या स्फुरन्ती सती // 53 // आन्वीक्षिकीपक्ष्मलचक्षुरेषा, साक्षात्रिपक्षत्रिवलीविलासम् / त्वां दक्षतालक्षितमीक्षमाणा, साकाङ्क्षहद्वीक्षयति स्वकीयम्।। 54 // 24