________________ प्रेक्षावतां यतो वृत्तिाप्ताऽऽस्ते कार्यवत्तया / प्रवर्तेत विनार्थं न, सोऽपि यद्धीः स्तनन्धयी . // 33 // तेषु त्रिषु त्रिनेत्रस्य, कृपया यदि तक्रिया / सृजेत्तच्छुभमेवेदं, भुवनं नोदितस्तया .. // 34 // शस्येतराऽतः करवीरमालानुकारिणीयं व्यभिचारवत्ता / परासनार्थं (य) प्रगुणीकृतं ते, पर्यस्करोत्तस्करतुल्यहेतुम्॥ 35 // चेतो वः कमलाकरोति किमिह प्रश्नोत्तरे के वद(व्याकुरु) प्राक्पुण्यापगमेन का किमकरोल्लक्ष्मीवतोऽप्यालये / श्रीरामस्य समागमोऽवनिभुवा लङ्कास्थया किं कृतस्त्वद्धेतुःक्रियते स्म काननवनस्पत्यादिभिः कीदृशः // 36 // दुष्टोपाधिविधिन्तुदा विधुरितो दुर्युक्तिभूयुक्तिभू- ... च्छायच्छिंद्भवदुक्तहेतुशशिनस्तेजोधुनानोऽधुना / विद्वन्मानसनीरजन्मसुकृतोल्लासस्तदभ्यन्तरे, हेले हेलितुलां वहेत न कथं हेतुर्महेच्छो मम ? // 37 // एवं च पञ्चतयदोषविशेषदुष्टा द्धेतोरतोगिरिशविश्वविधानसिद्धेः / या तावके मनसि तिष्ठति कामना सा, नारी नपुंसकपतिप्रसवस्पृहाभा // 38 // अस्ति स्वस्तिकरस्तमस्तिरयिता श्रीनन्दिरत्नो रविस्तत्पादप्रणये परायणतया कोकायते यः कविः / श्लिष्टस्तत्कृतजल्पकल्पलतया शेषाब्धिसंख्योदयद्दोषाख्यः स्तबको बभूव सुधियामाद्येतरो मण्डनम् // 39 // 22