________________ // 27 // स्तबकः-२ कौशैयांशुकखण्डमण्डितमरुद्भुतक्वणत्किङ्किणि, ब्राह्मीकेलिनिकेतकेतनधृतश्री: केयमिन्दूज्ज्वला / निर्याति ब्रुवत: कुलध्वनिमुनेरेषा मुखाम्भोरुहादस्यान्रधरबिम्बरुक्कबरिता दन्तद्युतां धोरणी हेतुः साध्यं गमयितुमलं किन्तु दृष्टान्तवर्ती, न स्याद्यद्वा नृपतिरपि न द्वे विधातुं समर्थः / क्रीडामग्नप्रसृतकरणीन्द्रेषु वातायनेषु, स्निग्धच्छायातरुषु वसति रामगिर्याश्रमेषु वेणिः कृष्टकृपाणवद्यदि तदापद्येत किं भीष्मता ? वक्त्रं पर्वमृगाङ्कवद्यदि तदापद्येत किं श्यामिका ? तन्व्याः काञ्चनवद्वपुर्यदि तदापद्येत किं ताड्यता ? // 28 // ...... // 29 // // 30 // त्वदरिमधुपनीपप्रायसाध्यप्रतीप - प्रथनपटुभयेद्धः स्पष्टदृष्टो विरुद्धः / / तवकतयविलोक्योत्सर्पिकल्लोलजल्प - जलजलनिधिसेतुः स्यात्कथं सैष हेतुः . अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् / . सौम्याद् व्यवधानादभिभवात् समानाभिहाराच्च * एतावन्नयनस्य विश्वजनताऽनालोक्यता सङ्गति, नागच्छन्त्य(त्य) पि तावकादविरताधीताऽनघच्छन्दसः / एतस्मात्पतति स्म निःस्मयहृदस्तेन प्रपन्ना वयं, स्मस्तां पत्तनकण्टकाशनशकृद्गोलाऽशनन्यायतः // 31 // // 32 // . 211