________________ // 20 // // 21 // // 22 // द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः / क्व कदा केन किंरूपा, दृष्टा मानेन केनचित् ? गत्वा यौगमतेऽक्षिपाणियुगपच्छीतेतरस्पर्शतः, स्याद्वादं जगदीशदर्शितमसावातिष्ठिपद्विष्टपे / तत्पुण्यादिव देवतावदनतामग्निर्जगाम व्रजद्धूमव्याजमघव्रजं निजमजत्यानर्ज तेजस्विताम् युक्तिजालजलभाजिदुद्धरैः साधनोरुमकरैः करालिते / मज्जयनजनि जल्पनीरधौ, लोहनौवदितरेतराश्रयः भूतानां निचयो विचेतनतयाचान्तोऽपि चञ्चुर्यते, काये सत्यसुचेतनाप्रलपतां लौकायितानामपि / रङ्गादङ्गमृदङ्गमङ्गलमिलद्धोङ्कारबद्धोद्यमा, नतिष्यन्ति गृहाङ्गणे युवतयो वर्धापनं कुर्वताम् न च नाशोऽस्ति भावस्य, न चाभावस्य सम्भवः / भावाः कुर्युर्व्ययोत्पादौ, पर्यायेषु गुणेषु च गोविन्दोऽनुयुनक्ति मुक्तिगमनेच्छूनां मनः कीदृशं ? संबोधं मतिमोदनस्य सुधिया पक्वस्य सम्पाद्यते / किंभूतां सुभटः करोत्यरिघटयं दान्तप्रदानावृता न्यार्थं तद्वद हेतुरापदियता कां तावकोऽसिद्धताम् अस्ति स्वस्तिकरस्तमस्तिरयिता श्रीनन्दिरत्नोरविस्तत्पादप्रणये परायणतया कोकायते यः कविः / . आद्यस्तत्कृतजल्पकल्पलतया क्रोडीकृतःसाधनासिद्ध्याख्यस्तबको बभूव बहुलामोदः सुधीमण्डनः // 23 // // 24 // // 25 // // 26 // 260.