________________ स्वप्नान्तः सुरतां पुरा कृतवता केनापि किं नार्पयामासे दर्पणदर्पणप्रगुणितं पण्याङ्गनाया धनम् ? / इत्थं यादृशमाबिभर्ति गगन संस्थानितां तत्कृतां, हेतुस्तादृगुपैतु जातु चतुरानैकान्तिकत्वं तु नः // 13 // कक्षीकृतद्विपक्षीकः, सोम साम्यधरः स मे / किं नु हंसो न मासो न, व्यासो वाचां सुधामुचाम् // 14 // गृहीते वादिना वाक्ये, तद्वाक्यग्रहणं हि यत् / प्रतिबन्दीति सा प्रोक्ता, विवादक्रमकोविदः / // 15 // दिग्वासो दर्शनैक: शिवपुरमगवीकाममामन्त्रयस्व, स्वान्तं किं वस्तु सत्यास्तुलयति कमलाध्यासतः को मरालम् / अर्थिभ्यः किं कदर्यः कथयति पवनः किं करोत्याह विष्णुः कीदृग्वर्षासुजोऽब्दस्तव भवति वदेः कीदृशो हेतुरेषः // 16 // जिह्वारङ्गतरङ्गिता दशनरुग्मुक्तावलीमालिनी, वाक्पीयूषनदी मदीयवदनावासे वसन्ती सती / एकान्ते क्रमपक्षदक्षपुरुषं नारीव याऽरीरमत्, सूते सम्प्रति सा प्रभेदसुतयोः सश्रीकमेतद्युगम् // 17 // या जज्ञे जनकं विनैव गणपो बो(पैर्वो)भुज्यते याष्टभिः, पण्यस्त्रीरिव कृत्रिमप्रणयिनी यानार्यसुभ्रूरिव / केकीवाञ्चितपञ्चवर्णमपि यन्नामाब्दहेलातुलाकन्यातालुषु ताडितेव यदिता तत्याज सा स्वालयं // 18 // बोधो नौयानवृक्षस्यदविरहिलयस्वप्नराज्येन्द्रजालव्योमो:मेलमायोल्मुकरयमृगतृष्णाम्बरश्यामिकानाम् / अभ्रोच्चानुच्चभावाग्रहमिलनवियद्बालबप्पीहपाथो लौहित्यर्होन्दुशङ्खप्रमुखकपिशताशुक्तितारोत्तराणाम् // 19 // 250