________________ // 7 // पीयूषद्रवकुण्डनिर्गतबृहज्जम्बालपिण्डोज्ज्वलं, भुञ्जानो दधि माहिषं किमगमस्त्वं जाड्यमुद्रामरम् ? / किंवा तावकहनिकेतनमिदं वस्त्रक्लृप्तानन द्वारा बन्धनशङ्किताऽपशकुना विद्या विवेशैव न ? // 7 // यच्चण्डद्युतिमण्डलं तुलयति स्मेरीकृतास्मदृशाऽम्भो भो ! जगदीशदर्शितमतव्योमान्तविद्योतकम् / : विद्यागन्धनिधानमानमधुपस्तोमानपेतद्विषच्चेतः कैरवभैरवस्फुरदनुच्छिष्टार्थयुक्तिछवि // 8 // मृत्सौरभ्यमिवाम्बुसेचनमनोनेम्योरिव प्रस्वनः, पत्रिस्तोम इवाञ्जनं घनमिव श्लिष्टं तडिद्विभ्रमाः / दीपाकम्पनतेव मारुतलयं धूम्येव धूमध्वज, हेतुः सैष तमन्वमीमपत नः शुद्धः सुधीसाक्षिकम् .. // 9 // यस्मात्त्वदाशयकुशेशयशे (श) त्स्यते तत्, कार्यत्वलक्षणबलक्षशकुन्त्यपत्यम् / . भूभूधरप्रभृतिषु प्रथितप्रतीप भावेषु चाम्रककुभादिषु बम्भ्रमीति // 10 // दोषोल्लासवशप्रसृत्वरतमस्काण्डे दिदेदीपयामासानोऽवयवप्रदेशविषयो भेदस्त्वया दीपकः / अस्माभिः परमाणुतः प्रकटतामानेष्यमाणं पुरो, दुर्वारव्यभिचारदीर्घरसनं निद्ध्याय विध्यास्यति // 11 // जातो यस्य विभागभिन्मयगडुः पीडावहोऽसम्भवाङ्गुष्ठाव्याप्तिदृढाङ्गुलीयुगलतः प्रस्फोटनिष्पीडितः। मत्पीयूषमयोक्तियुक्तियुवतीसूतः सतां वल्लभः, सोऽयं हेतुगृहे तुलामुपगतो दोषः शिशुः खेलतु // 12 // 58