________________ परस्मै प्रतिपाद्यत्वात् प्रत्यक्षादेः परार्थता / तथैवमनुमानस्य सर्वत्रेयं पर(रा)र्थता // 66 // विशेषाद् व्युत्पादयितुमधुना मन्दमेधसः / पञ्चावयवविख्यातमनुमानमुदीरितम् // 67 // प्रतिबन्धप्रतिपत्तेरास्पदं यस्य लक्षणम् / .. द्वेधा साधर्म्यवैधर्म्यभेदात् दृष्टान्त एव सः // 68 // प्रकाश्यते साधनधर्मसत्ता तस्यां कृता साध्यसुधर्मसत्ता / साधर्म्यदृष्टान्त इति प्रदिष्टौ यत्रास्ति धूमो दहनस्तु तत्र // 69 // साध्याभावे साधनस्याप्यभावो वैधोक्तेः स दृष्टान्त एषः / शोचि:केशाभावतोऽस्याप्यभावो धूमस्यास्मिन् ज्ञेय एव द्रहे स:७० // साध्यधर्मिणि सद्धेतोरुपसंहरणं यथा / धूमश्चात्र प्रदेशेऽयं तस्मादुपनयः स्मृतः .. // 71 // तत्पुनः साध्यधर्मस्य पूर्वयोगेन भाषितम् / तत्तस्मादग्निरत्रायमेतद् निगमनं स्मृतम् . // 72 // य एवं च स एवं तौ दृष्टान्तोपनयौ स्मृतौ / पाकस्थानं निगमनं मन्दधीसिद्धये त्रयम् // 73 // चारित्रनिम्नगानाथसमुल्लासनचन्द्रमाः / भूयो भद्रं स मे दद्यात् गुरुश्चारित्रसागरः // 74 // सूरिः श्रीविजयप्रभस्तपगणाधीशो नतोर्वीश्वरः, कल्याणादिमसागराह्वगुरवः प्राज्ञा यश:सागराः / तच्छिष्यस्य यशस्वतः कृतिरियं स्याद्वादमुक्तावली, तार्तीयीकतयानुमानविलसद्गुच्छोऽ[यमत्रा]प्यभूत् // 75 //