________________ द्वितीयः स्तबकः जीवो द्रव्यं प्रमातात्मा ज्ञातश्चोभयमानतः / ... सच्चैतन्यस्वरूपोऽयं पर(रि)णामी स विश्रुतः .. // 26 // कर्ता भोक्ता तनूमानः प्रतिक्षेत्रं पृथग् (क्) स्थितः / . विशिष्टोऽपि पौद्गलिको दृष्टवान् दिग्विशेषणैः . // 27 // ज्ञानं प्रमाणं .स्वपरव्यवसायीति लक्षणम् / सदसद्वस्तूपादेयहेयक्षममुदीरितम् // 28 // प्रामाण्यं सन्निकर्षादेरज्ञानस्येह नोच्यते / . अचेतनत्वाद्वा स्वीयनिश्चयाकरणत्वतः // 29 // व्यवसायस्वभावं हि प्रमाणत्वादुदीरितम् / समारोपविरुद्धत्वात् यनैवं न तदीदृशम् . // 30 // तस्मिंस्तदध्यवसायव्यवसाय: शि(सि)ते शि(सि)तम् / यथावस्थितसज्ज्ञानं याथार्थ्यमपरे विदुः // 31 // यद्विपरीतैककोटिनिष्टङ्कनं विपर्ययः / / शुक्तिकायां हि रजतं समारोपोऽयमादिमः // 32 // अनिश्चितानेककोटिस्पर्शि ज्ञानं च संशयः / स्थाणुर्वा पुरुषो वेति समारोपो द्वितीयकः // 33 // किमित्यालोचनं ज्ञानं ज्ञेयोऽनध्यवसायकः / गच्छतश्च तृणस्पशि ह्युपचारात् तृतीयक: // 34 // द्विविधं कारणं ज्ञेयमसाधारणमादिमम् / साधारणं ततस्तावत्तत् साधकतमं स्मृतम् // 35 // पूर्वाकारपरित्यागाज्जहवृत्तोत्तराकृतिः / उपादानकारणं तद् मृत्पिण्डाः(ण्ड:) कलशस्य च // 36 // 248