________________ सद्रूपतानतिकान्तस्वस्वभावमिदं जगत् / सत्तारूपतया सर्वं निगृह्णन् संग्रहो मतः // 216 // व्यवहारस्तु तमिव प्रतिवस्तु व्यवस्थिति तथैव दृश्यमानत्वाद् व्यापारयति देहिनः / तत्रर्जुसूत्रनीति:स्याच्छुद्धपर्यायसंश्रिता नश्वरस्यैवभावस्य भावात् स्थितिवियोगतः // 217 // विरोधिलिंग-संख्यादि-भेदाद्भिनस्वभावताम् / तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते // 218 // तथाविधस्य तस्यापि वस्तुनः क्षणवर्तिनः / ब्रूते समधिरुढस्तु संज्ञाभेदेन भिन्नताम् // 219 // एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते / क्रियाभेदेन भिन्नत्वादेवंभूतोभिमन्यते // 220 // तत एव परामर्शाभिप्रेतधर्मावधारणात्मकतयाऽशेषधर्मतिरस्कारेण प्रवर्तमानो दुर्नयसंज्ञामश्नुते नैगमनयदर्शनानुसारिणौनैयायिकवैशेषिको संग्रहाभि प्रायप्रवृत्ताः सर्वेप्यद्वैतवादाः सांख्यदर्शनं चव्यवहाररूपानुपपत्तिप्रायश्चार्वाकदर्शनं ऋजुसूत्रोक्तप्रवृत्तबुद्धयस्तथागताः शब्दादिनयावलम्बिनो वैयाकरणादयः॥ द्रव्यं पुरोक्तं हि तदेव सोर्थो द्रव्यार्थिकोयं त्रिविधः प्रदिष्टः / स्वाथैकदेशस्य तथाविधस्य वस्त्वंशतायाश्च तथैव तत्त्वात्।। 221 // मुख्यामुख्यस्वरूपेण धर्मयोधर्मिणोस्तयोः / विचक्षणं च तेनैकगमो नैगम उच्यते // 222 // नायं वस्तु न वा वस्तु वस्त्वंशः कथ्यते बुधैः / नासमुद्रः समुद्रो वा समुद्रांशो यथैव हि . // 223 // 242