________________ // 9 // // 10 // // 11 // // 12 // // 13 // // 14 // आप्तोपज्ञमनुल्लङ्घयमदृष्टेष्टविरोधकम् / तत्त्वोपदेशकृत् सार्वं शास्त्रं कापथघट्टनम् स्वनिश्चयवदन्येषां निश्चयोत्पादनं बुधैः / परार्थं मानमाख्यातं वाक्यं तदुपचारतः प्रत्यक्षेणानुमानेन प्रसिद्धार्थप्रकाशनात् / परस्य तदुपायत्वात् परार्थत्वं द्वयोरपि प्रत्यक्षप्रतिपन्नार्थप्रतिपादि च यद्वचः / प्रत्यक्षं प्रतिभासस्य निमित्तत्वात्तदुच्यते साध्याविनाभुवो हेतोर्वचो यत् प्रतिपादकम् / परार्थमनुमानं तत् पक्षादिवचनात्मकम् साध्याभ्युपगमः पक्षः प्रत्यक्षाद्यनिराकृतः / तत्प्रयोगोऽत्र कर्तव्यो हेतोर्गोचरदीपक: अन्यथा वाद्यभिप्रेतहेतुगोचरमोहितः।। प्रत्याय्यस्य भवेद्धेतुविरुद्धारेकितो यथा धानुष्कगुणसंप्रेक्षिजनस्य परिविध्यतः। धानुष्कस्य विना लक्ष्यनिर्देशेन गुणेतरौ हेतोस्तथोपपत्त्या वा स्यात् प्रयोगोऽन्यथापि वा। द्विविधोऽन्यतरेणापि साध्यसिद्धिर्भवेदिति साध्यसाधनयोर्व्याप्तिर्यत्र निश्चीयतेतराम् / साधर्येण स दृष्टान्तः सम्बन्धस्मरणान्मतः साध्ये निवर्तमाने तु साधनस्याप्यसम्भवः / ख्याप्यते यत्र दृष्टान्तो वैधयेणेति स स्मृतः अन्तर्व्याप्त्यैव साध्यस्य सिद्धर्वहिरुदाहृतिः / व्यर्था स्यात्तदसद्भावेऽप्येवं न्यायविदो विदुः // 15 // // 16 // // 17 // // 18 // // 19 // // 20 // 10