________________ // 185 // // 186 // // 187 // // 188 // // 189 // // 190 // प्रतीताद्यास्त्रयो ज्ञेयाः साध्यधर्मविशेषणात् / आद्य:समस्ति जीवोयं यत्परेणार्हतान् प्रति प्रमाणश्रुतलोकस्वभाषादिभिरनेकधा / आद्योनुष्णोग्निरैवायं द्वितीयोस्ति न सर्ववित् तृतीयोपि हि जैनेन कर्तव्यं रात्रिभोजनम् / परदाराभिलाषोपि कर्त्तव्यः सर्वदा सदा अथं गइम्मि आइच्चे पुरत्थायअणुग्गए / आहारमइयं सव्वं मणसावि न पच्छए पक्षाभासप्रभेदाश्च बहुशो बहुधोदिताः / सोदाहरणतस्ते तु द्रष्टव्या वृत्तितस्तथा हेतुस्थाननिवेशात्तु हेत्वाभासा अहेतवः / असिद्धश्च विरुद्धश्चानैकान्तिक इमे त्रयः . अन्यथानुपपत्तिस्तु यस्य मानेन नो भवेत् / सोऽसिद्धो विदितो द्वेधोभयान्यतरभेदतः असिद्धभेदा बहवः पञ्चविशंति भेदिनः / सविस्तरं विशेषस्तु, विज्ञेयो वृत्तितः खलु परिणामी पुनः शब्दश्चाक्षुषत्वात्तथादिमः / अचेतना हि तरवो द्वितीयः सुगतेरितः विकल्पाद्धर्मिणः सिद्धिः क्रियते कारणादतः। . द्वेधाविधर्मिणः सिद्धि विकल्पात्ते समागताः विरुद्धस्तु भवेद्यस्य सैव साध्यविपर्ययात् / अनित्यो प्रत्यभिज्ञानादिमत्वात् पुरुषोप्ययम् अवान्तरप्रभेदा ये ज्ञेयास्ते वृत्तितो. भृशं / यथा पक्षविपक्षैकदेशवृत्तिविभेदतः // 192 // // 193 // // 194 // // 195 // // 196 // 239