________________ // 165 // // 166 // चत्वार एते वादाः स्युः स्याद्वादे न विरोधिनः / सप्तभङ्ग्यामभिलाप्या नाभिलाप्या द्वितीयके . चारित्रचारुमूर्तिर्यश्चारित्ररससागरः / चारित्रसिद्धये मे स्ताद् गुरुश्चारित्रसागरः सूरिः श्रीविजयप्रभस्तपगणाधीशो नतेशः श्रिये, कल्याणादिमसागराह्वगुरवो विद्वद्यश:सागराः / तच्छिष्यस्य यशस्वतः कृतिरियं स्याद्वादमुक्तावली द्वैतीयीकतया परोक्षजनको गुच्छोऽभवत्तत्र सन् // 167 // // 168 // // 169 // // 170 // तृतीयःस्तबकः संक्षेपतः समाख्याय प्रमाणस्योभयस्य च / इत्थं स्वरूपसंख्ये च गोचरो गृह्यतेऽधुना गुणपर्यायवद् द्रव्यं स्थित्युत्पादव्ययात्मकम् / . अनेकान्तस्वरूपं चानुवृत्तिव्यतिवृत्तिभाक् ज्ञानस्यैतस्य विषयो लोकालोकद्वयात्मकः / . प्रमेयं वस्त्विति ज्ञातं सकलं सकलीरितम् षड्द्रव्यैः पूरितं सर्वं नवतत्त्वान्वितं स्मृतम् / निर्णीतं ज्ञानिभिः सम्यक् तथेत्थं ज्ञानगोचरः गंतूण न परिछिन्दइ नाणं नेयंतयम्मि देसम्मि / आयत्थंचिय णवरं, अचिंतसत्ती उ विणेयं लोहोवलस्स सत्ती, आयत्था चेव भिन्नदेसम्मि / लोहं आगरिसंती, दीसई इह कज्जपच्चक्खा एवमिहनाणसत्ती, आयत्था चेव हंदि लोगंतं / जइ परिछिन्दइ सम्मं, को णु विरोहो भवे तत्थ // 171 // // 172 // // 173 // // 174 // 237