________________ स्यादस्तिभेद एवैकः स्यानास्तीति द्वितीयकः / स्यादस्तिनास्ति भेदोन्य-स्तूर्योऽवक्तव्यसंगतः // 155 // स्यादस्तितोप्यवक्तव्यं स्यान्नास्तिपदतोपि वा। स्यादस्तिनास्त्यवक्तव्यं सप्तमो भेद एव च // 156 / / स्यादस्तिनास्त्यवक्तव्यैरेकद्वाभ्यां विमिश्रितैः / भङ्गा विधिनिषेधाभ्यां स्यात्पदात्सप्त विश्रुताः // 157 / / या प्रश्नाद्विधिपर्युदासभिदया बाधच्युता ससधा धर्म धर्ममपेक्ष्य वाक्यरचनानेकात्मके वस्तुनि / निर्दोषानिरदेशि देव भवता सा सप्तभङ्गी यया, जल्पन् जल्परणांगणे विजयते वादी विपक्षं क्षणात् // 158 // द्रव्यक्षेत्रकालभावैः, स्वैरन्यैस्तु घटोस्त्ययम् / स्वभावात्परभावाच्च द्रव्याद्यैनस्त्यियं यथा .. // 159 // कालादिभिरभेदेनो-पचारात्प्रतिपाद्यते / प्रमाणवाक्यात्सवायं, सकलादेश उच्यते .. // 160 // कालात्मरूपसंबन्धाः संसर्गोपक्रिये तथा / गुणिदेशार्थशब्दश्चेत्यष्टौ कालादयः स्मृताः // 161 // तद्भावाव्यय एवैकं नित्यं लक्षणमिष्यते / पर्यायापेक्षयादन्यदनित्यत्वमथोच्यते // 162 // चार्वाकोध्यक्षमेकं सुगतकणभूजौ सानुमानं सशब्दं तद्वैतंपारमार्थः सहितमुपमया तत्त्रयं चाक्षपादः / अर्थापत्त्या प्रभाकृत् वदति च निखिलं मन्यते भट्ट एतत् साभावं द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च // 163 // आद्योऽनेकान्तवादश्च तथा सदसदात्मकः / नित्यानित्यात्मको वादोऽन्यः सामान्यविशेषक: // 164 // 236