________________ कुम्भस्वभावव्यावृत्तिर्यथास्तम्भस्वभावतः / इतरेतरनामा तु तार्तीयीकतयोदितः // 143 // तादात्म्यपरिणामस्य निवृत्तिस्तु त्रिकालतः / सोऽत्यन्ताभाव एवायं चेतनाचेतने यथा // 144 // आप्तस्य वचनादाविर्भूतमर्थस्य वेदनम् / आगमस्तूपचाराच्च स आप्तवचनात्मकः // 145 // अभिधेयं यथावस्तु यो जानाति यथास्थितम् यथा ज्ञानं चाभिधत्ते स आप्त इति विश्रुतः // 146 // स द्वेधा लौकिको वक्ता-दिमो लोकोत्तरो जिनः / अविसंवादि वचनं, तस्य तस्माद् ध्वनिः स्मृतः // 147 // तद्वचनं वर्णपदवाक्यात्मकमुदीरितम् / अकारादिः पौद्गलिको वर्णः शब्दः पुनः स्मृतः // 148 // रूपादिवद् व्योमगुणो भवेनो शब्दोऽस्मदादीन्द्रियवेदनत्वात् / रूपादिवत्पौद्गलिकस्तदिन्द्रियार्थत्वत: पौद्गलिकत्वसिद्धिः।। 149 अन्योन्यापेक्षवर्णानां निरपेक्षा च संहतिः / पदं पदैरेव कृतं वाक्यस्येदं हि लक्षणम् // 150 // स्वस्वाभाविकसामर्थ्यसमयाभ्यां निवेदितम् / सदर्थस्य प्रतिपत्तिकारणं शब्द उच्यते // 151 // हेतुर्वाक्यार्थविज्ञाने आकांक्षा योग्यता तथा / / सन्निधिश्चेति विज्ञेयं त्रयं साधारणं मतं / // 152 // अभिव्यक्तेन संकेताज्जातिव्यक्त्युभयाश्रितात् / वाच्यवाचकभावेन सोर्थस्य प्रतिपादकः // 153 // शब्दार्थयोः प्रतिपत्ति, र्लक्षणा व्यञ्जनादिका / ध्वनेस्तात्पर्यविज्ञानं, बहुधा च बहुश्रुतैः // 154 // 235