________________ धूमोऽत्राऽसति पावके भवति नो तत्तु द्वितीयोऽधुना, ज्ञातव्यो व्यतिरेक एष सततं चैवाऽन्यथा लक्षणं // 108 // व्याप्ति:सदा द्रव्यगुणक्रियाभिरत्यन्तसंयोगविशेष एव / तथाविनाभाव इतीह नित्यसंबन्धिसंबद्धविशिष्टरूपा // 109 / / प्रतिबन्धोऽविनाभावः संबन्धो व्याप्तिरिष्यते / हेतुव्याप्तिसमायोगः परामर्शः स उच्यते // 110 // सहभावक्रमभावावनयोनियमःस्मृतोऽविनाभावः / व्याप्तेनिश्चयतःस्याद् व्याप्तिः सैव प्रकाश्यते विबुधैः // 111 // येन धर्मेण धर्मस्य, सहभावविनिश्चयः / वृक्षत्वं गमयत्येव, शिंशपात्वेन हेतुना // 112 // धूमस्यापि बृहद्भान्वं-तरभावविनिश्चयः / धूमोनिं गमयत्याशु, क्रमभावः स्मृतोऽपि सः // 113 // साधनं त्रिविधं कार्यस्वभावानुपलम्भभित् / पक्षोपि हेतुवत्साध्यः, साध्यसंबन्धसिद्धये ... // 114 // पक्षस्य वचनं यत्स्यात् सा प्रतिज्ञा प्रकाश्यते / साध्यधर्मविशिष्टेऽपि पक्षत्वं धर्मिणि श्रुतम् // 115 // अनुमानस्वरूपाप्तौ संबन्धस्मरणान्वितः / / प्राहुर्लिङ्गपरामर्शः कारणं तत्र सूरयः // 116 // धर्मिणोऽपि प्रसिद्धत्वं विकल्पाच्च प्रमाणतः / उभाभ्यां वापि विज्ञेयं स्वसंवेदनवेदकम् // 117 // स्वार्थानुमानं स्यात् त्र्यङ्गं धर्मी साध्यं च साधनम् / / साधनात्साध्यसंसिद्धिरनुमानप्रयोजनम् // 118 // साध्यधर्मविशिष्टेऽपि पक्षत्वं धर्मिणि श्रुतम् / अन्यथानुपपत्यैकलक्षणो हेतुरिष्यते // 119 // 232